Declension table of ?īkhta

Deva

NeuterSingularDualPlural
Nominativeīkhtam īkhte īkhtāni
Vocativeīkhta īkhte īkhtāni
Accusativeīkhtam īkhte īkhtāni
Instrumentalīkhtena īkhtābhyām īkhtaiḥ
Dativeīkhtāya īkhtābhyām īkhtebhyaḥ
Ablativeīkhtāt īkhtābhyām īkhtebhyaḥ
Genitiveīkhtasya īkhtayoḥ īkhtānām
Locativeīkhte īkhtayoḥ īkhteṣu

Compound īkhta -

Adverb -īkhtam -īkhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria