Declension table of ?īkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīkhiṣyamāṇaḥ īkhiṣyamāṇau īkhiṣyamāṇāḥ
Vocativeīkhiṣyamāṇa īkhiṣyamāṇau īkhiṣyamāṇāḥ
Accusativeīkhiṣyamāṇam īkhiṣyamāṇau īkhiṣyamāṇān
Instrumentalīkhiṣyamāṇena īkhiṣyamāṇābhyām īkhiṣyamāṇaiḥ īkhiṣyamāṇebhiḥ
Dativeīkhiṣyamāṇāya īkhiṣyamāṇābhyām īkhiṣyamāṇebhyaḥ
Ablativeīkhiṣyamāṇāt īkhiṣyamāṇābhyām īkhiṣyamāṇebhyaḥ
Genitiveīkhiṣyamāṇasya īkhiṣyamāṇayoḥ īkhiṣyamāṇānām
Locativeīkhiṣyamāṇe īkhiṣyamāṇayoḥ īkhiṣyamāṇeṣu

Compound īkhiṣyamāṇa -

Adverb -īkhiṣyamāṇam -īkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria