तिङन्तावली ?ईख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमईखति ईखतः ईखन्ति
मध्यमईखसि ईखथः ईखथ
उत्तमईखामि ईखावः ईखामः


आत्मनेपदेएकद्विबहु
प्रथमईखते ईखेते ईखन्ते
मध्यमईखसे ईखेथे ईखध्वे
उत्तमईखे ईखावहे ईखामहे


कर्मणिएकद्विबहु
प्रथमईख्यते ईख्येते ईख्यन्ते
मध्यमईख्यसे ईख्येथे ईख्यध्वे
उत्तमईख्ये ईख्यावहे ईख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐखत् ऐखताम् ऐखन्
मध्यमऐखः ऐखतम् ऐखत
उत्तमऐखम् ऐखाव ऐखाम


आत्मनेपदेएकद्विबहु
प्रथमऐखत ऐखेताम् ऐखन्त
मध्यमऐखथाः ऐखेथाम् ऐखध्वम्
उत्तमऐखे ऐखावहि ऐखामहि


कर्मणिएकद्विबहु
प्रथमऐख्यत ऐख्येताम् ऐख्यन्त
मध्यमऐख्यथाः ऐख्येथाम् ऐख्यध्वम्
उत्तमऐख्ये ऐख्यावहि ऐख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईखेत् ईखेताम् ईखेयुः
मध्यमईखेः ईखेतम् ईखेत
उत्तमईखेयम् ईखेव ईखेम


आत्मनेपदेएकद्विबहु
प्रथमईखेत ईखेयाताम् ईखेरन्
मध्यमईखेथाः ईखेयाथाम् ईखेध्वम्
उत्तमईखेय ईखेवहि ईखेमहि


कर्मणिएकद्विबहु
प्रथमईख्येत ईख्येयाताम् ईख्येरन्
मध्यमईख्येथाः ईख्येयाथाम् ईख्येध्वम्
उत्तमईख्येय ईख्येवहि ईख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईखतु ईखताम् ईखन्तु
मध्यमईख ईखतम् ईखत
उत्तमईखानि ईखाव ईखाम


आत्मनेपदेएकद्विबहु
प्रथमईखताम् ईखेताम् ईखन्ताम्
मध्यमईखस्व ईखेथाम् ईखध्वम्
उत्तमईखै ईखावहै ईखामहै


कर्मणिएकद्विबहु
प्रथमईख्यताम् ईख्येताम् ईख्यन्ताम्
मध्यमईख्यस्व ईख्येथाम् ईख्यध्वम्
उत्तमईख्यै ईख्यावहै ईख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईखिष्यति ईखिष्यतः ईखिष्यन्ति
मध्यमईखिष्यसि ईखिष्यथः ईखिष्यथ
उत्तमईखिष्यामि ईखिष्यावः ईखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईखिष्यते ईखिष्येते ईखिष्यन्ते
मध्यमईखिष्यसे ईखिष्येथे ईखिष्यध्वे
उत्तमईखिष्ये ईखिष्यावहे ईखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईखिता ईखितारौ ईखितारः
मध्यमईखितासि ईखितास्थः ईखितास्थ
उत्तमईखितास्मि ईखितास्वः ईखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईख ईखतुः ईखुः
मध्यमईखिथ ईखथुः ईख
उत्तमईख ईखिव ईखिम


आत्मनेपदेएकद्विबहु
प्रथमईखे ईखाते ईखिरे
मध्यमईखिषे ईखाथे ईखिध्वे
उत्तमईखे ईखिवहे ईखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईख्यात् ईख्यास्ताम् ईख्यासुः
मध्यमईख्याः ईख्यास्तम् ईख्यास्त
उत्तमईख्यासम् ईख्यास्व ईख्यास्म

कृदन्त

क्त
ईख्त m. n. ईख्ता f.

क्तवतु
ईख्तवत् m. n. ईख्तवती f.

शतृ
ईखत् m. n. ईखन्ती f.

शानच्
ईखमान m. n. ईखमाना f.

शानच् कर्मणि
ईख्यमान m. n. ईख्यमाना f.

लुडादेश पर
ईखिष्यत् m. n. ईखिष्यन्ती f.

लुडादेश आत्म
ईखिष्यमाण m. n. ईखिष्यमाणा f.

तव्य
ईखितव्य m. n. ईखितव्या f.

यत्
ईख्य m. n. ईख्या f.

अनीयर्
ईखनीय m. n. ईखनीया f.

लिडादेश पर
ईखिवस् m. n. ईखुषी f.

लिडादेश आत्म
ईखान m. n. ईखाना f.

अव्यय

तुमुन्
ईखितुम्

क्त्वा
ईख्त्वा

ल्यप्
॰ईख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria