Declension table of ?īkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīkhiṣyamāṇā īkhiṣyamāṇe īkhiṣyamāṇāḥ
Vocativeīkhiṣyamāṇe īkhiṣyamāṇe īkhiṣyamāṇāḥ
Accusativeīkhiṣyamāṇām īkhiṣyamāṇe īkhiṣyamāṇāḥ
Instrumentalīkhiṣyamāṇayā īkhiṣyamāṇābhyām īkhiṣyamāṇābhiḥ
Dativeīkhiṣyamāṇāyai īkhiṣyamāṇābhyām īkhiṣyamāṇābhyaḥ
Ablativeīkhiṣyamāṇāyāḥ īkhiṣyamāṇābhyām īkhiṣyamāṇābhyaḥ
Genitiveīkhiṣyamāṇāyāḥ īkhiṣyamāṇayoḥ īkhiṣyamāṇānām
Locativeīkhiṣyamāṇāyām īkhiṣyamāṇayoḥ īkhiṣyamāṇāsu

Adverb -īkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria