The Sanskrit Parser Assistant
Lexicon: Heritage Version 3.67 [2025-04-15]
vayaṃ hi devagandharvamānuṣoragarākṣasān dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
वयम् हि देवगन्धर्वमानुषोरगराक्षसान् दृष्टवन्तः न चास्माभिः दृष्टपूर्वस् तथाविधः
vayam
[
asmad
]{
* pl. nom.}
1.1
{ Subjects [Speaker] }
hi
[
hi_1
]{
ind.}
2.1
{ hi#1 }
deva
[
deva
]{
iic.}
3.1
{ Compound }
gandharva
[
gandharva
]{
iic.}
4.1
{ Compound }
mānuṣa
[
mānuṣa
]{
iic.}
5.1
{ Compound }
uraga
[
uraga
]{
iic.}
6.1
{ Compound }
rākṣasān
[
rākṣasa
]{
m. pl. acc.}
7.1
{ Objects [M] }
dṛṣṭavantaḥ
[dṛṣṭavat { ppa. }[
dṛś_1
]]{
m. pl. nom.}
8.1
{ (Participial) Subjects [M] }
na
[
na
]{
ind.}
9.1
{ na }
ca
[
ca
]{
ind.}
10.1
{ and }
asmābhiḥ
[
asmad
]{
* pl. i.}
11.1
{ by [Speaker]s }
dṛṣṭa
[
dṛṣṭa
{ pp. }[
dṛś_1
]]{
iic.}
12.1
{ Compound }
pūrvaḥ
[
pūrva
]{
m. sg. nom.}
13.1
{ Subject [M] }
tathāvidhaḥ
[
tathāvidha
]{
m. sg. nom.}
14.1
{ Subject [M] }
वयम्
हि
देव
गन्धर्व
मानुष
उरग
राक्षसान्
दृष्टवन्तः
न
च
अस्माभिः
दृष्ट
पूर्वः
तथाविधः
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025