The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.67 [2025-04-15]


vayaṃ hi devagandharvamānuṣoragarākṣasān dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
वयम् हि देवगन्धर्वमानुषोरगराक्षसान् दृष्टवन्तः न चास्माभिः दृष्टपूर्वस् तथाविधः

vayam
[asmad]{ * pl. nom.}
1.1
{ Subjects [Speaker] }
hi
[hi_1]{ ind.}
2.1
{ hi#1 }
deva
[deva]{ iic.}
3.1
{ Compound }
gandharva
[gandharva]{ iic.}
4.1
{ Compound }
mānuṣa
[mānuṣa]{ iic.}
5.1
{ Compound }
uraga
[uraga]{ iic.}
6.1
{ Compound }
rākṣasān
[rākṣasa]{ m. pl. acc.}
7.1
{ Objects [M] }
dṛṣṭavantaḥ
[dṛṣṭavat { ppa. }[dṛś_1]]{ m. pl. nom.}
8.1
{ (Participial) Subjects [M] }
na
[na]{ ind.}
9.1
{ na }
ca
[ca]{ ind.}
10.1
{ and }
asmābhiḥ
[asmad]{ * pl. i.}
11.1
{ by [Speaker]s }
dṛṣṭa
[dṛṣṭa { pp. }[dṛś_1]]{ iic.}
12.1
{ Compound }
pūrvaḥ
[pūrva]{ m. sg. nom.}
13.1
{ Subject [M] }
tathāvidhaḥ
[tathāvidha]{ m. sg. nom.}
14.1
{ Subject [M] }


वयम् हि देव गन्धर्व मानुष उरग राक्षसान् दृष्टवन्तः अस्माभिः दृष्ट पूर्वः तथाविधः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria