The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ
पितामहम् अभिप्रेक्ष्य धर्मराजः युधिष्ठिरः

pitāmaham
[pitāmaha]{ m. sg. acc.}
1.1
{ Object [M] }
abhiprekṣya
[abhi-pra-īkṣ]{ abs.}
2.1
{ }
dharma
[dharma]{ iic.}
3.1
{ Compound }
rājaḥ
[rājan]{ m. sg. nom.}
4.1
{ Subject [M] }
yudhiṣṭhiraḥ
[yudhiṣṭhira]{ m. sg. nom.}
5.1
{ Subject [M] }


पितामहम् अभिप्रेक्ष्य धर्म राजः युधिष्ठिरः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria