The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ
ततः दुर्योधनः मन्दः सहामात्यः सबान्धवः

tataḥ
[tata_1 { pp. }[tan_1]]{ m. sg. nom.}
1.1
{ (Participial) Subject [M] }
duryodhanaḥ
[duryodhana]{ m. sg. nom.}
2.1
{ Subject [M] }
mandaḥ
[manda]{ m. sg. nom.}
3.1
{ Subject [M] }
saha
[saha_1]{ iic.}
[saha_2]{ iic.}
4.1
4.2
{ Compound }
{ Compound }
amātyaḥ
[amātya]{ m. sg. nom.}
5.1
{ Subject [M] }
sabāndhavaḥ
[sabāndhavaḥ]{ ?}
6.1
{ }


ततः दुर्योधनः मन्दः सह अमात्यः सबान्धवः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria