The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


śarān ādāya tīkṣṇāgrān marmabhedapramāthinaḥ
शरान् आदाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः

śarān
[śara]{ m. pl. acc.}
1.1
{ Objects [M] }
ādāya
[ā-dā_1]{ abs.}
2.1
{ }
tīkṣṇa
[tīkṣṇa]{ iic.}
3.1
{ Compound }
agra
[agra]{ iic.}
4.1
{ Compound }
at
[ad_2]{ iic.}
5.1
{ Compound }
marma
[marman]{ iic.}
6.1
{ Compound }
bheda
[bheda]{ iic.}
7.1
{ Compound }
pramāthinaḥ
[pramāthin]{ m. pl. voc.}
8.1
{ Os [M] }


शरान् आदाय तीक्ष्ण अग्र अत् मर्म भेद प्रमाथिनः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria