The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.58 [2024-07-07]


gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ
गदायुद्धविशेषज्ञः गदायुद्धविशारदः

gadā
[gadā]{ iic.}
1.1
{ Compound }
yuddha
[yuddha { pp. }[yudh_1]]{ iic.}
2.1
{ Compound }
viś
[viś_2]{ iic.}
3.1
{ Compound }
eṣa
[eṣa_2]{ iic.}
4.1
{ Compound }
jñaḥ
[jña]{ m. sg. nom.}
5.1
{ Subject [M] }
gada
[gada_1]{ iic.}
[gada_2]{ iic.}
6.1
6.2
{ Compound }
{ Compound }
ayuddha
[ayuddha]{ iic.}
7.1
{ Compound }
viś
[viś_2]{ iic.}
8.1
{ Compound }
āra
[āra]{ iic.}
9.1
{ Compound }
daḥ
[da]{ m. sg. nom.}
10.1
{ Subject [M] }


गदा युद्ध विश् एष ज्ञः गद अयुद्ध विश् आर दः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria