सुबन्तावली ?श्यामायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्यामायिष्यन्ती श्यामायिष्यन्त्यौ श्यामायिष्यन्त्यः
सम्बोधनम्श्यामायिष्यन्ति श्यामायिष्यन्त्यौ श्यामायिष्यन्त्यः
द्वितीयाश्यामायिष्यन्तीम् श्यामायिष्यन्त्यौ श्यामायिष्यन्तीः
तृतीयाश्यामायिष्यन्त्या श्यामायिष्यन्तीभ्याम् श्यामायिष्यन्तीभिः
चतुर्थीश्यामायिष्यन्त्यै श्यामायिष्यन्तीभ्याम् श्यामायिष्यन्तीभ्यः
पञ्चमीश्यामायिष्यन्त्याः श्यामायिष्यन्तीभ्याम् श्यामायिष्यन्तीभ्यः
षष्ठीश्यामायिष्यन्त्याः श्यामायिष्यन्त्योः श्यामायिष्यन्तीनाम्
सप्तमीश्यामायिष्यन्त्याम् श्यामायिष्यन्त्योः श्यामायिष्यन्तीषु

समास श्यामायिष्यन्ति श्यामायिष्यन्ती

अव्यय ॰श्यामायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria