सुबन्तावली ?श्यामायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्यामायिष्यन् श्यामायिष्यन्तौ श्यामायिष्यन्तः
सम्बोधनम्श्यामायिष्यन् श्यामायिष्यन्तौ श्यामायिष्यन्तः
द्वितीयाश्यामायिष्यन्तम् श्यामायिष्यन्तौ श्यामायिष्यतः
तृतीयाश्यामायिष्यता श्यामायिष्यद्भ्याम् श्यामायिष्यद्भिः
चतुर्थीश्यामायिष्यते श्यामायिष्यद्भ्याम् श्यामायिष्यद्भ्यः
पञ्चमीश्यामायिष्यतः श्यामायिष्यद्भ्याम् श्यामायिष्यद्भ्यः
षष्ठीश्यामायिष्यतः श्यामायिष्यतोः श्यामायिष्यताम्
सप्तमीश्यामायिष्यति श्यामायिष्यतोः श्यामायिष्यत्सु

समास श्यामायिष्यत्

अव्यय ॰श्यामायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria