सुबन्तावली ?श्यामायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्यामायिष्यमाणः श्यामायिष्यमाणौ श्यामायिष्यमाणाः
सम्बोधनम्श्यामायिष्यमाण श्यामायिष्यमाणौ श्यामायिष्यमाणाः
द्वितीयाश्यामायिष्यमाणम् श्यामायिष्यमाणौ श्यामायिष्यमाणान्
तृतीयाश्यामायिष्यमाणेन श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणैः श्यामायिष्यमाणेभिः
चतुर्थीश्यामायिष्यमाणाय श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणेभ्यः
पञ्चमीश्यामायिष्यमाणात् श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणेभ्यः
षष्ठीश्यामायिष्यमाणस्य श्यामायिष्यमाणयोः श्यामायिष्यमाणानाम्
सप्तमीश्यामायिष्यमाणे श्यामायिष्यमाणयोः श्यामायिष्यमाणेषु

समास श्यामायिष्यमाण

अव्यय ॰श्यामायिष्यमाणम् ॰श्यामायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria