सुबन्तावली ?श्यामायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्यामायितव्यः श्यामायितव्यौ श्यामायितव्याः
सम्बोधनम्श्यामायितव्य श्यामायितव्यौ श्यामायितव्याः
द्वितीयाश्यामायितव्यम् श्यामायितव्यौ श्यामायितव्यान्
तृतीयाश्यामायितव्येन श्यामायितव्याभ्याम् श्यामायितव्यैः श्यामायितव्येभिः
चतुर्थीश्यामायितव्याय श्यामायितव्याभ्याम् श्यामायितव्येभ्यः
पञ्चमीश्यामायितव्यात् श्यामायितव्याभ्याम् श्यामायितव्येभ्यः
षष्ठीश्यामायितव्यस्य श्यामायितव्ययोः श्यामायितव्यानाम्
सप्तमीश्यामायितव्ये श्यामायितव्ययोः श्यामायितव्येषु

समास श्यामायितव्य

अव्यय ॰श्यामायितव्यम् ॰श्यामायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria