सुबन्तावली ?श्यामायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्यामायिष्यमाणा श्यामायिष्यमाणे श्यामायिष्यमाणाः
सम्बोधनम्श्यामायिष्यमाणे श्यामायिष्यमाणे श्यामायिष्यमाणाः
द्वितीयाश्यामायिष्यमाणाम् श्यामायिष्यमाणे श्यामायिष्यमाणाः
तृतीयाश्यामायिष्यमाणया श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणाभिः
चतुर्थीश्यामायिष्यमाणायै श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणाभ्यः
पञ्चमीश्यामायिष्यमाणायाः श्यामायिष्यमाणाभ्याम् श्यामायिष्यमाणाभ्यः
षष्ठीश्यामायिष्यमाणायाः श्यामायिष्यमाणयोः श्यामायिष्यमाणानाम्
सप्तमीश्यामायिष्यमाणायाम् श्यामायिष्यमाणयोः श्यामायिष्यमाणासु

अव्यय ॰श्यामायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria