तिङन्तावली शी१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशेते शयाते शेरते
मध्यमशेषे शयाथे शेध्वे
उत्तमशये शेवहे शेमहे


कर्मणिएकद्विबहु
प्रथमशय्यते शय्येते शय्यन्ते
मध्यमशय्यसे शय्येथे शय्यध्वे
उत्तमशय्ये शय्यावहे शय्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशेत अशयाताम् अशेरत
मध्यमअशेथाः अशयाथाम् अशेध्वम्
उत्तमअशयि अशेवहि अशेमहि


कर्मणिएकद्विबहु
प्रथमअशय्यत अशय्येताम् अशय्यन्त
मध्यमअशय्यथाः अशय्येथाम् अशय्यध्वम्
उत्तमअशय्ये अशय्यावहि अशय्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशयीत शयीयाताम् शयीरन्
मध्यमशयीथाः शयीयाथाम् शयीध्वम्
उत्तमशयीय शयीवहि शयीमहि


कर्मणिएकद्विबहु
प्रथमशय्येत शय्येयाताम् शय्येरन्
मध्यमशय्येथाः शय्येयाथाम् शय्येध्वम्
उत्तमशय्येय शय्येवहि शय्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशेताम् शयाताम् शेरताम्
मध्यमशेष्व शयाथाम् शेध्वम्
उत्तमशयै शयावहै शयामहै


कर्मणिएकद्विबहु
प्रथमशय्यताम् शय्येताम् शय्यन्ताम्
मध्यमशय्यस्व शय्येथाम् शय्यध्वम्
उत्तमशय्यै शय्यावहै शय्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमशेष्यते शयिष्यते शेष्येते शयिष्येते शेष्यन्ते शयिष्यन्ते
मध्यमशेष्यसे शयिष्यसे शेष्येथे शयिष्येथे शेष्यध्वे शयिष्यध्वे
उत्तमशेष्ये शयिष्ये शेष्यावहे शयिष्यावहे शेष्यामहे शयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशेता शयिता शेतारौ शयितारौ शेतारः शयितारः
मध्यमशेतासि शयितासि शेतास्थः शयितास्थः शेतास्थ शयितास्थ
उत्तमशेतास्मि शयितास्मि शेतास्वः शयितास्वः शेतास्मः शयितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमशिश्ये शिश्याते शिश्यिरे
मध्यमशिश्यिषे शिश्याथे शिश्यिध्वे
उत्तमशिश्ये शिश्यिवहे शिश्यिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअशयिष्ट अशयिषाताम् अशयिषत
मध्यमअशयिष्ठाः अशयिषाथाम् अशयिध्वम्
उत्तमअशयिषि अशयिष्वहि अशयिष्महि


आगमाभावयुक्तलुङ्

आत्मनेपदेएकद्विबहु
प्रथमशयिष्ट शयिषाताम् शयिषत
मध्यमशयिष्ठाः शयिषाथाम् शयिध्वम्
उत्तमशयिषि शयिष्वहि शयिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशय्यात् शय्यास्ताम् शय्यासुः
मध्यमशय्याः शय्यास्तम् शय्यास्त
उत्तमशय्यासम् शय्यास्व शय्यास्म

कृदन्त

क्त
शयित m. n. शयिता f.

क्तवतु
शयितवत् m. n. शयितवती f.

शानच्
शयान m. n. शयाना f.

शानच् कर्मणि
शय्यमान m. n. शय्यमाना f.

लुडादेश आत्म
शयिष्यमाण m. n. शयिष्यमाणा f.

लुडादेश आत्म
शेष्यमाण m. n. शेष्यमाणा f.

तव्य
शेतव्य m. n. शेतव्या f.

तव्य
शयितव्य m. n. शयितव्या f.

यत्
शेय m. n. शेया f.

अनीयर्
शयनीय m. n. शयनीया f.

लिडादेश आत्म
शिश्यान m. n. शिश्याना f.

अव्यय

तुमुन्
शेतुम्

तुमुन्
शयितुम्

क्त्वा
शयित्वा

ल्यप्
॰शय्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशाययति शाययतः शाययन्ति
मध्यमशाययसि शाययथः शाययथ
उत्तमशाययामि शाययावः शाययामः


आत्मनेपदेएकद्विबहु
प्रथमशाययते शाययेते शाययन्ते
मध्यमशाययसे शाययेथे शाययध्वे
उत्तमशायये शाययावहे शाययामहे


कर्मणिएकद्विबहु
प्रथमशाय्यते शाय्येते शाय्यन्ते
मध्यमशाय्यसे शाय्येथे शाय्यध्वे
उत्तमशाय्ये शाय्यावहे शाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशाययत् अशाययताम् अशाययन्
मध्यमअशाययः अशाययतम् अशाययत
उत्तमअशाययम् अशाययाव अशाययाम


आत्मनेपदेएकद्विबहु
प्रथमअशाययत अशाययेताम् अशाययन्त
मध्यमअशाययथाः अशाययेथाम् अशाययध्वम्
उत्तमअशायये अशाययावहि अशाययामहि


कर्मणिएकद्विबहु
प्रथमअशाय्यत अशाय्येताम् अशाय्यन्त
मध्यमअशाय्यथाः अशाय्येथाम् अशाय्यध्वम्
उत्तमअशाय्ये अशाय्यावहि अशाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशाययेत् शाययेताम् शाययेयुः
मध्यमशाययेः शाययेतम् शाययेत
उत्तमशाययेयम् शाययेव शाययेम


आत्मनेपदेएकद्विबहु
प्रथमशाययेत शाययेयाताम् शाययेरन्
मध्यमशाययेथाः शाययेयाथाम् शाययेध्वम्
उत्तमशाययेय शाययेवहि शाययेमहि


कर्मणिएकद्विबहु
प्रथमशाय्येत शाय्येयाताम् शाय्येरन्
मध्यमशाय्येथाः शाय्येयाथाम् शाय्येध्वम्
उत्तमशाय्येय शाय्येवहि शाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशाययतु शाययताम् शाययन्तु
मध्यमशायय शाययतम् शाययत
उत्तमशाययानि शाययाव शाययाम


आत्मनेपदेएकद्विबहु
प्रथमशाययताम् शाययेताम् शाययन्ताम्
मध्यमशाययस्व शाययेथाम् शाययध्वम्
उत्तमशाययै शाययावहै शाययामहै


कर्मणिएकद्विबहु
प्रथमशाय्यताम् शाय्येताम् शाय्यन्ताम्
मध्यमशाय्यस्व शाय्येथाम् शाय्यध्वम्
उत्तमशाय्यै शाय्यावहै शाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशाययिष्यति शाययिष्यतः शाययिष्यन्ति
मध्यमशाययिष्यसि शाययिष्यथः शाययिष्यथ
उत्तमशाययिष्यामि शाययिष्यावः शाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशाययिष्यते शाययिष्येते शाययिष्यन्ते
मध्यमशाययिष्यसे शाययिष्येथे शाययिष्यध्वे
उत्तमशाययिष्ये शाययिष्यावहे शाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशाययिता शाययितारौ शाययितारः
मध्यमशाययितासि शाययितास्थः शाययितास्थ
उत्तमशाययितास्मि शाययितास्वः शाययितास्मः

कृदन्त

क्त
शायित m. n. शायिता f.

क्तवतु
शायितवत् m. n. शायितवती f.

शतृ
शाययत् m. n. शाययन्ती f.

शानच्
शाययमान m. n. शाययमाना f.

शानच् कर्मणि
शाय्यमान m. n. शाय्यमाना f.

लुडादेश पर
शाययिष्यत् m. n. शाययिष्यन्ती f.

लुडादेश आत्म
शाययिष्यमाण m. n. शाययिष्यमाणा f.

यत्
शाय्य m. n. शाय्या f.

अनीयर्
शायनीय m. n. शायनीया f.

तव्य
शाययितव्य m. n. शाययितव्या f.

अव्यय

तुमुन्
शाययितुम्

क्त्वा
शाययित्वा

ल्यप्
॰शाय्य

लिट्
शाययाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमशिशयिषते शिशयिषेते शिशयिषन्ते
मध्यमशिशयिषसे शिशयिषेथे शिशयिषध्वे
उत्तमशिशयिषे शिशयिषावहे शिशयिषामहे


कर्मणिएकद्विबहु
प्रथमशिशयिष्यते शिशयिष्येते शिशयिष्यन्ते
मध्यमशिशयिष्यसे शिशयिष्येथे शिशयिष्यध्वे
उत्तमशिशयिष्ये शिशयिष्यावहे शिशयिष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशिशयिषत अशिशयिषेताम् अशिशयिषन्त
मध्यमअशिशयिषथाः अशिशयिषेथाम् अशिशयिषध्वम्
उत्तमअशिशयिषे अशिशयिषावहि अशिशयिषामहि


कर्मणिएकद्विबहु
प्रथमअशिशयिष्यत अशिशयिष्येताम् अशिशयिष्यन्त
मध्यमअशिशयिष्यथाः अशिशयिष्येथाम् अशिशयिष्यध्वम्
उत्तमअशिशयिष्ये अशिशयिष्यावहि अशिशयिष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशिशयिषेत शिशयिषेयाताम् शिशयिषेरन्
मध्यमशिशयिषेथाः शिशयिषेयाथाम् शिशयिषेध्वम्
उत्तमशिशयिषेय शिशयिषेवहि शिशयिषेमहि


कर्मणिएकद्विबहु
प्रथमशिशयिष्येत शिशयिष्येयाताम् शिशयिष्येरन्
मध्यमशिशयिष्येथाः शिशयिष्येयाथाम् शिशयिष्येध्वम्
उत्तमशिशयिष्येय शिशयिष्येवहि शिशयिष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशिशयिषताम् शिशयिषेताम् शिशयिषन्ताम्
मध्यमशिशयिषस्व शिशयिषेथाम् शिशयिषध्वम्
उत्तमशिशयिषै शिशयिषावहै शिशयिषामहै


कर्मणिएकद्विबहु
प्रथमशिशयिष्यताम् शिशयिष्येताम् शिशयिष्यन्ताम्
मध्यमशिशयिष्यस्व शिशयिष्येथाम् शिशयिष्यध्वम्
उत्तमशिशयिष्यै शिशयिष्यावहै शिशयिष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमशिशयिष्यते शिशयिष्येते शिशयिष्यन्ते
मध्यमशिशयिष्यसे शिशयिष्येथे शिशयिष्यध्वे
उत्तमशिशयिष्ये शिशयिष्यावहे शिशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिशयिषिता शिशयिषितारौ शिशयिषितारः
मध्यमशिशयिषितासि शिशयिषितास्थः शिशयिषितास्थ
उत्तमशिशयिषितास्मि शिशयिषितास्वः शिशयिषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमशिशिशयिषे शिशिशयिषाते शिशिशयिषिरे
मध्यमशिशिशयिषिषे शिशिशयिषाथे शिशिशयिषिध्वे
उत्तमशिशिशयिषे शिशिशयिषिवहे शिशिशयिषिमहे

कृदन्त

क्त
शिशयिषित m. n. शिशयिषिता f.

क्तवतु
शिशयिषितवत् m. n. शिशयिषितवती f.

शानच्
शिशयिषमाण m. n. शिशयिषमाणा f.

शानच् कर्मणि
शिशयिष्यमाण m. n. शिशयिष्यमाणा f.

अनीयर्
शिशयिषणीय m. n. शिशयिषणीया f.

यत्
शिशयिष्य m. n. शिशयिष्या f.

तव्य
शिशयिषितव्य m. n. शिशयिषितव्या f.

लिडादेश आत्म
शिशिशयिषाण m. n. शिशिशयिषाणा f.

अव्यय

तुमुन्
शिशयिषितुम्

क्त्वा
शिशयिषित्वा

ल्यप्
॰शिशयिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria