सुबन्तावली ?शाययमान

Roma

पुमान्एकद्विबहु
प्रथमाशाययमानः शाययमानौ शाययमानाः
सम्बोधनम्शाययमान शाययमानौ शाययमानाः
द्वितीयाशाययमानम् शाययमानौ शाययमानान्
तृतीयाशाययमानेन शाययमानाभ्याम् शाययमानैः शाययमानेभिः
चतुर्थीशाययमानाय शाययमानाभ्याम् शाययमानेभ्यः
पञ्चमीशाययमानात् शाययमानाभ्याम् शाययमानेभ्यः
षष्ठीशाययमानस्य शाययमानयोः शाययमानानाम्
सप्तमीशाययमाने शाययमानयोः शाययमानेषु

समास शाययमान

अव्यय ॰शाययमानम् ॰शाययमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria