सुबन्तावली ?शाययन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशाययन्ती शाययन्त्यौ शाययन्त्यः
सम्बोधनम्शाययन्ति शाययन्त्यौ शाययन्त्यः
द्वितीयाशाययन्तीम् शाययन्त्यौ शाययन्तीः
तृतीयाशाययन्त्या शाययन्तीभ्याम् शाययन्तीभिः
चतुर्थीशाययन्त्यै शाययन्तीभ्याम् शाययन्तीभ्यः
पञ्चमीशाययन्त्याः शाययन्तीभ्याम् शाययन्तीभ्यः
षष्ठीशाययन्त्याः शाययन्त्योः शाययन्तीनाम्
सप्तमीशाययन्त्याम् शाययन्त्योः शाययन्तीषु

समास शाययन्ति शाययन्ती

अव्यय ॰शाययन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria