सुबन्तावली ?शाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशाययिष्यन्ती शाययिष्यन्त्यौ शाययिष्यन्त्यः
सम्बोधनम्शाययिष्यन्ति शाययिष्यन्त्यौ शाययिष्यन्त्यः
द्वितीयाशाययिष्यन्तीम् शाययिष्यन्त्यौ शाययिष्यन्तीः
तृतीयाशाययिष्यन्त्या शाययिष्यन्तीभ्याम् शाययिष्यन्तीभिः
चतुर्थीशाययिष्यन्त्यै शाययिष्यन्तीभ्याम् शाययिष्यन्तीभ्यः
पञ्चमीशाययिष्यन्त्याः शाययिष्यन्तीभ्याम् शाययिष्यन्तीभ्यः
षष्ठीशाययिष्यन्त्याः शाययिष्यन्त्योः शाययिष्यन्तीनाम्
सप्तमीशाययिष्यन्त्याम् शाययिष्यन्त्योः शाययिष्यन्तीषु

समास शाययिष्यन्ति शाययिष्यन्ती

अव्यय ॰शाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria