सुबन्तावली ?शाययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशाययिष्यमाणः शाययिष्यमाणौ शाययिष्यमाणाः
सम्बोधनम्शाययिष्यमाण शाययिष्यमाणौ शाययिष्यमाणाः
द्वितीयाशाययिष्यमाणम् शाययिष्यमाणौ शाययिष्यमाणान्
तृतीयाशाययिष्यमाणेन शाययिष्यमाणाभ्याम् शाययिष्यमाणैः शाययिष्यमाणेभिः
चतुर्थीशाययिष्यमाणाय शाययिष्यमाणाभ्याम् शाययिष्यमाणेभ्यः
पञ्चमीशाययिष्यमाणात् शाययिष्यमाणाभ्याम् शाययिष्यमाणेभ्यः
षष्ठीशाययिष्यमाणस्य शाययिष्यमाणयोः शाययिष्यमाणानाम्
सप्तमीशाययिष्यमाणे शाययिष्यमाणयोः शाययिष्यमाणेषु

समास शाययिष्यमाण

अव्यय ॰शाययिष्यमाणम् ॰शाययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria