तिङन्तावली
शी१
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शयते
शयेते
शयन्ते
मध्यम
शयसे
शयेथे
शयध्वे
उत्तम
शये
शयावहे
शयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शय्यते
शय्येते
शय्यन्ते
मध्यम
शय्यसे
शय्येथे
शय्यध्वे
उत्तम
शय्ये
शय्यावहे
शय्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशयत
अशयेताम्
अशयन्त
मध्यम
अशयथाः
अशयेथाम्
अशयध्वम्
उत्तम
अशये
अशयावहि
अशयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशय्यत
अशय्येताम्
अशय्यन्त
मध्यम
अशय्यथाः
अशय्येथाम्
अशय्यध्वम्
उत्तम
अशय्ये
अशय्यावहि
अशय्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शयेत
शयेयाताम्
शयेरन्
मध्यम
शयेथाः
शयेयाथाम्
शयेध्वम्
उत्तम
शयेय
शयेवहि
शयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शय्येत
शय्येयाताम्
शय्येरन्
मध्यम
शय्येथाः
शय्येयाथाम्
शय्येध्वम्
उत्तम
शय्येय
शय्येवहि
शय्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शयताम्
शयेताम्
शयन्ताम्
मध्यम
शयस्व
शयेथाम्
शयध्वम्
उत्तम
शयै
शयावहै
शयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शय्यताम्
शय्येताम्
शय्यन्ताम्
मध्यम
शय्यस्व
शय्येथाम्
शय्यध्वम्
उत्तम
शय्यै
शय्यावहै
शय्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शेष्यते
शयिष्यते
शेष्येते
शयिष्येते
शेष्यन्ते
शयिष्यन्ते
मध्यम
शेष्यसे
शयिष्यसे
शेष्येथे
शयिष्येथे
शेष्यध्वे
शयिष्यध्वे
उत्तम
शेष्ये
शयिष्ये
शेष्यावहे
शयिष्यावहे
शेष्यामहे
शयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शेता
शयिता
शेतारौ
शयितारौ
शेतारः
शयितारः
मध्यम
शेतासि
शयितासि
शेतास्थः
शयितास्थः
शेतास्थ
शयितास्थ
उत्तम
शेतास्मि
शयितास्मि
शेतास्वः
शयितास्वः
शेतास्मः
शयितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिश्ये
शिश्याते
शिश्यिरे
मध्यम
शिश्यिषे
शिश्याथे
शिश्यिध्वे
उत्तम
शिश्ये
शिश्यिवहे
शिश्यिमहे
लुङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशयिष्ट
अशयिषाताम्
अशयिषत
मध्यम
अशयिष्ठाः
अशयिषाथाम्
अशयिध्वम्
उत्तम
अशयिषि
अशयिष्वहि
अशयिष्महि
आगमाभावयुक्तलुङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शयिष्ट
शयिषाताम्
शयिषत
मध्यम
शयिष्ठाः
शयिषाथाम्
शयिध्वम्
उत्तम
शयिषि
शयिष्वहि
शयिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शय्यात्
शय्यास्ताम्
शय्यासुः
मध्यम
शय्याः
शय्यास्तम्
शय्यास्त
उत्तम
शय्यासम्
शय्यास्व
शय्यास्म
कृदन्त
क्त
शयित
m.
n.
शयिता
f.
क्तवतु
शयितवत्
m.
n.
शयितवती
f.
शानच्
शयमान
m.
n.
शयमाना
f.
शानच् कर्मणि
शय्यमान
m.
n.
शय्यमाना
f.
लुडादेश आत्म
शयिष्यमाण
m.
n.
शयिष्यमाणा
f.
लुडादेश आत्म
शेष्यमाण
m.
n.
शेष्यमाणा
f.
तव्य
शेतव्य
m.
n.
शेतव्या
f.
तव्य
शयितव्य
m.
n.
शयितव्या
f.
यत्
शेय
m.
n.
शेया
f.
अनीयर्
शयनीय
m.
n.
शयनीया
f.
लिडादेश आत्म
शिश्यान
m.
n.
शिश्याना
f.
अव्यय
तुमुन्
शेतुम्
तुमुन्
शयितुम्
क्त्वा
शयित्वा
ल्यप्
॰शय्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शाययति
शाययतः
शाययन्ति
मध्यम
शाययसि
शाययथः
शाययथ
उत्तम
शाययामि
शाययावः
शाययामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शाययते
शाययेते
शाययन्ते
मध्यम
शाययसे
शाययेथे
शाययध्वे
उत्तम
शायये
शाययावहे
शाययामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शाय्यते
शाय्येते
शाय्यन्ते
मध्यम
शाय्यसे
शाय्येथे
शाय्यध्वे
उत्तम
शाय्ये
शाय्यावहे
शाय्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशाययत्
अशाययताम्
अशाययन्
मध्यम
अशाययः
अशाययतम्
अशाययत
उत्तम
अशाययम्
अशाययाव
अशाययाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशाययत
अशाययेताम्
अशाययन्त
मध्यम
अशाययथाः
अशाययेथाम्
अशाययध्वम्
उत्तम
अशायये
अशाययावहि
अशाययामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशाय्यत
अशाय्येताम्
अशाय्यन्त
मध्यम
अशाय्यथाः
अशाय्येथाम्
अशाय्यध्वम्
उत्तम
अशाय्ये
अशाय्यावहि
अशाय्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शाययेत्
शाययेताम्
शाययेयुः
मध्यम
शाययेः
शाययेतम्
शाययेत
उत्तम
शाययेयम्
शाययेव
शाययेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शाययेत
शाययेयाताम्
शाययेरन्
मध्यम
शाययेथाः
शाययेयाथाम्
शाययेध्वम्
उत्तम
शाययेय
शाययेवहि
शाययेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शाय्येत
शाय्येयाताम्
शाय्येरन्
मध्यम
शाय्येथाः
शाय्येयाथाम्
शाय्येध्वम्
उत्तम
शाय्येय
शाय्येवहि
शाय्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शाययतु
शाययताम्
शाययन्तु
मध्यम
शायय
शाययतम्
शाययत
उत्तम
शाययानि
शाययाव
शाययाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शाययताम्
शाययेताम्
शाययन्ताम्
मध्यम
शाययस्व
शाययेथाम्
शाययध्वम्
उत्तम
शाययै
शाययावहै
शाययामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शाय्यताम्
शाय्येताम्
शाय्यन्ताम्
मध्यम
शाय्यस्व
शाय्येथाम्
शाय्यध्वम्
उत्तम
शाय्यै
शाय्यावहै
शाय्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शाययिष्यति
शाययिष्यतः
शाययिष्यन्ति
मध्यम
शाययिष्यसि
शाययिष्यथः
शाययिष्यथ
उत्तम
शाययिष्यामि
शाययिष्यावः
शाययिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शाययिष्यते
शाययिष्येते
शाययिष्यन्ते
मध्यम
शाययिष्यसे
शाययिष्येथे
शाययिष्यध्वे
उत्तम
शाययिष्ये
शाययिष्यावहे
शाययिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शाययिता
शाययितारौ
शाययितारः
मध्यम
शाययितासि
शाययितास्थः
शाययितास्थ
उत्तम
शाययितास्मि
शाययितास्वः
शाययितास्मः
कृदन्त
क्त
शायित
m.
n.
शायिता
f.
क्तवतु
शायितवत्
m.
n.
शायितवती
f.
शतृ
शाययत्
m.
n.
शाययन्ती
f.
शानच्
शाययमान
m.
n.
शाययमाना
f.
शानच् कर्मणि
शाय्यमान
m.
n.
शाय्यमाना
f.
लुडादेश पर
शाययिष्यत्
m.
n.
शाययिष्यन्ती
f.
लुडादेश आत्म
शाययिष्यमाण
m.
n.
शाययिष्यमाणा
f.
यत्
शाय्य
m.
n.
शाय्या
f.
अनीयर्
शायनीय
m.
n.
शायनीया
f.
तव्य
शाययितव्य
m.
n.
शाययितव्या
f.
अव्यय
तुमुन्
शाययितुम्
क्त्वा
शाययित्वा
ल्यप्
॰शाय्य
लिट्
शाययाम्
सन्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशयिषते
शिशयिषेते
शिशयिषन्ते
मध्यम
शिशयिषसे
शिशयिषेथे
शिशयिषध्वे
उत्तम
शिशयिषे
शिशयिषावहे
शिशयिषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिशयिष्यते
शिशयिष्येते
शिशयिष्यन्ते
मध्यम
शिशयिष्यसे
शिशयिष्येथे
शिशयिष्यध्वे
उत्तम
शिशयिष्ये
शिशयिष्यावहे
शिशयिष्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिशयिषत
अशिशयिषेताम्
अशिशयिषन्त
मध्यम
अशिशयिषथाः
अशिशयिषेथाम्
अशिशयिषध्वम्
उत्तम
अशिशयिषे
अशिशयिषावहि
अशिशयिषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिशयिष्यत
अशिशयिष्येताम्
अशिशयिष्यन्त
मध्यम
अशिशयिष्यथाः
अशिशयिष्येथाम्
अशिशयिष्यध्वम्
उत्तम
अशिशयिष्ये
अशिशयिष्यावहि
अशिशयिष्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशयिषेत
शिशयिषेयाताम्
शिशयिषेरन्
मध्यम
शिशयिषेथाः
शिशयिषेयाथाम्
शिशयिषेध्वम्
उत्तम
शिशयिषेय
शिशयिषेवहि
शिशयिषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिशयिष्येत
शिशयिष्येयाताम्
शिशयिष्येरन्
मध्यम
शिशयिष्येथाः
शिशयिष्येयाथाम्
शिशयिष्येध्वम्
उत्तम
शिशयिष्येय
शिशयिष्येवहि
शिशयिष्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशयिषताम्
शिशयिषेताम्
शिशयिषन्ताम्
मध्यम
शिशयिषस्व
शिशयिषेथाम्
शिशयिषध्वम्
उत्तम
शिशयिषै
शिशयिषावहै
शिशयिषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिशयिष्यताम्
शिशयिष्येताम्
शिशयिष्यन्ताम्
मध्यम
शिशयिष्यस्व
शिशयिष्येथाम्
शिशयिष्यध्वम्
उत्तम
शिशयिष्यै
शिशयिष्यावहै
शिशयिष्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशयिषिष्यते
शिशयिषिष्येते
शिशयिषिष्यन्ते
मध्यम
शिशयिषिष्यसे
शिशयिषिष्येथे
शिशयिषिष्यध्वे
उत्तम
शिशयिषिष्ये
शिशयिषिष्यावहे
शिशयिषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशयिषिता
शिशयिषितारौ
शिशयिषितारः
मध्यम
शिशयिषितासि
शिशयिषितास्थः
शिशयिषितास्थ
उत्तम
शिशयिषितास्मि
शिशयिषितास्वः
शिशयिषितास्मः
कृदन्त
क्त
शिशयिषित
m.
n.
शिशयिषिता
f.
क्तवतु
शिशयिषितवत्
m.
n.
शिशयिषितवती
f.
शानच्
शिशयिषमाण
m.
n.
शिशयिषमाणा
f.
शानच् कर्मणि
शिशयिष्यमाण
m.
n.
शिशयिष्यमाणा
f.
तव्य
शिशयिषितव्य
m.
n.
शिशयिषितव्या
f.
अनीयर्
शिशयिषणीय
m.
n.
शिशयिषणीया
f.
यत्
शिशयिष्य
m.
n.
शिशयिष्या
f.
अव्यय
तुमुन्
शिशयिषितुम्
क्त्वा
शिशयिषित्वा
ल्यप्
॰शिशयिष्य
लिट्
शिशयिषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024