Conjugation tables of śaś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaśāmi śaśāvaḥ śaśāmaḥ
Secondśaśasi śaśathaḥ śaśatha
Thirdśaśati śaśataḥ śaśanti


PassiveSingularDualPlural
Firstśaśye śaśyāvahe śaśyāmahe
Secondśaśyase śaśyethe śaśyadhve
Thirdśaśyate śaśyete śaśyante


Imperfect

ActiveSingularDualPlural
Firstaśaśam aśaśāva aśaśāma
Secondaśaśaḥ aśaśatam aśaśata
Thirdaśaśat aśaśatām aśaśan


PassiveSingularDualPlural
Firstaśaśye aśaśyāvahi aśaśyāmahi
Secondaśaśyathāḥ aśaśyethām aśaśyadhvam
Thirdaśaśyata aśaśyetām aśaśyanta


Optative

ActiveSingularDualPlural
Firstśaśeyam śaśeva śaśema
Secondśaśeḥ śaśetam śaśeta
Thirdśaśet śaśetām śaśeyuḥ


PassiveSingularDualPlural
Firstśaśyeya śaśyevahi śaśyemahi
Secondśaśyethāḥ śaśyeyāthām śaśyedhvam
Thirdśaśyeta śaśyeyātām śaśyeran


Imperative

ActiveSingularDualPlural
Firstśaśāni śaśāva śaśāma
Secondśaśa śaśatam śaśata
Thirdśaśatu śaśatām śaśantu


PassiveSingularDualPlural
Firstśaśyai śaśyāvahai śaśyāmahai
Secondśaśyasva śaśyethām śaśyadhvam
Thirdśaśyatām śaśyetām śaśyantām


Future

ActiveSingularDualPlural
Firstśaśiṣyāmi śaśiṣyāvaḥ śaśiṣyāmaḥ
Secondśaśiṣyasi śaśiṣyathaḥ śaśiṣyatha
Thirdśaśiṣyati śaśiṣyataḥ śaśiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśaśitāsmi śaśitāsvaḥ śaśitāsmaḥ
Secondśaśitāsi śaśitāsthaḥ śaśitāstha
Thirdśaśitā śaśitārau śaśitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāśa śaśaśa śeśiva śeśima
Secondśeśitha śaśaṣṭha śeśathuḥ śeśa
Thirdśaśāśa śeśatuḥ śeśuḥ


Aorist

ActiveSingularDualPlural
Firstaśāśiṣam aśāśiṣva aśāśiṣma
Secondaśāśīḥ aśāśiṣṭam aśāśiṣṭa
Thirdaśāśīt aśāśiṣṭām aśāśiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstśaśyāsam śaśyāsva śaśyāsma
Secondśaśyāḥ śaśyāstam śaśyāsta
Thirdśaśyāt śaśyāstām śaśyāsuḥ

Participles

Present Active Participle
śaśat m. n. śaśantī f.

Present Passive Participle
śaśyamāna m. n. śaśyamānā f.

Future Active Participle
śaśiṣyat m. n. śaśiṣyantī f.

Future Passive Participle
śaśitavya m. n. śaśitavyā f.

Future Passive Participle
śāśya m. n. śāśyā f.

Future Passive Participle
śaśanīya m. n. śaśanīyā f.

Perfect Active Participle
śeśivas m. n. śeśuṣī f.

Indeclinable forms

Infinitive
śaśitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria