Declension table of ?śaśiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaśiṣyat śaśiṣyantī śaśiṣyatī śaśiṣyanti
Vocativeśaśiṣyat śaśiṣyantī śaśiṣyatī śaśiṣyanti
Accusativeśaśiṣyat śaśiṣyantī śaśiṣyatī śaśiṣyanti
Instrumentalśaśiṣyatā śaśiṣyadbhyām śaśiṣyadbhiḥ
Dativeśaśiṣyate śaśiṣyadbhyām śaśiṣyadbhyaḥ
Ablativeśaśiṣyataḥ śaśiṣyadbhyām śaśiṣyadbhyaḥ
Genitiveśaśiṣyataḥ śaśiṣyatoḥ śaśiṣyatām
Locativeśaśiṣyati śaśiṣyatoḥ śaśiṣyatsu

Adverb -śaśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria