Declension table of ?śaśyamāna

Deva

MasculineSingularDualPlural
Nominativeśaśyamānaḥ śaśyamānau śaśyamānāḥ
Vocativeśaśyamāna śaśyamānau śaśyamānāḥ
Accusativeśaśyamānam śaśyamānau śaśyamānān
Instrumentalśaśyamānena śaśyamānābhyām śaśyamānaiḥ śaśyamānebhiḥ
Dativeśaśyamānāya śaśyamānābhyām śaśyamānebhyaḥ
Ablativeśaśyamānāt śaśyamānābhyām śaśyamānebhyaḥ
Genitiveśaśyamānasya śaśyamānayoḥ śaśyamānānām
Locativeśaśyamāne śaśyamānayoḥ śaśyamāneṣu

Compound śaśyamāna -

Adverb -śaśyamānam -śaśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria