Declension table of ?śaśat

Deva

MasculineSingularDualPlural
Nominativeśaśan śaśantau śaśantaḥ
Vocativeśaśan śaśantau śaśantaḥ
Accusativeśaśantam śaśantau śaśataḥ
Instrumentalśaśatā śaśadbhyām śaśadbhiḥ
Dativeśaśate śaśadbhyām śaśadbhyaḥ
Ablativeśaśataḥ śaśadbhyām śaśadbhyaḥ
Genitiveśaśataḥ śaśatoḥ śaśatām
Locativeśaśati śaśatoḥ śaśatsu

Compound śaśat -

Adverb -śaśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria