Declension table of ?śeśivas

Deva

MasculineSingularDualPlural
Nominativeśeśivān śeśivāṃsau śeśivāṃsaḥ
Vocativeśeśivan śeśivāṃsau śeśivāṃsaḥ
Accusativeśeśivāṃsam śeśivāṃsau śeśuṣaḥ
Instrumentalśeśuṣā śeśivadbhyām śeśivadbhiḥ
Dativeśeśuṣe śeśivadbhyām śeśivadbhyaḥ
Ablativeśeśuṣaḥ śeśivadbhyām śeśivadbhyaḥ
Genitiveśeśuṣaḥ śeśuṣoḥ śeśuṣām
Locativeśeśuṣi śeśuṣoḥ śeśivatsu

Compound śeśivat -

Adverb -śeśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria