Conjugation tables of yu_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyunāmi yunīvaḥ yunīmaḥ
Secondyunāsi yunīthaḥ yunītha
Thirdyunāti yunītaḥ yunanti


MiddleSingularDualPlural
Firstyune yunīvahe yunīmahe
Secondyunīṣe yunāthe yunīdhve
Thirdyunīte yunāte yunate


PassiveSingularDualPlural
Firstyūye yūyāvahe yūyāmahe
Secondyūyase yūyethe yūyadhve
Thirdyūyate yūyete yūyante


Imperfect

ActiveSingularDualPlural
Firstayunām ayunīva ayunīma
Secondayunāḥ ayunītam ayunīta
Thirdayunāt ayunītām ayunan


MiddleSingularDualPlural
Firstayuni ayunīvahi ayunīmahi
Secondayunīthāḥ ayunāthām ayunīdhvam
Thirdayunīta ayunātām ayunata


PassiveSingularDualPlural
Firstayūye ayūyāvahi ayūyāmahi
Secondayūyathāḥ ayūyethām ayūyadhvam
Thirdayūyata ayūyetām ayūyanta


Optative

ActiveSingularDualPlural
Firstyunīyām yunīyāva yunīyāma
Secondyunīyāḥ yunīyātam yunīyāta
Thirdyunīyāt yunīyātām yunīyuḥ


MiddleSingularDualPlural
Firstyunīya yunīvahi yunīmahi
Secondyunīthāḥ yunīyāthām yunīdhvam
Thirdyunīta yunīyātām yunīran


PassiveSingularDualPlural
Firstyūyeya yūyevahi yūyemahi
Secondyūyethāḥ yūyeyāthām yūyedhvam
Thirdyūyeta yūyeyātām yūyeran


Imperative

ActiveSingularDualPlural
Firstyunāni yunāva yunāma
Secondyunīhi yunītam yunīta
Thirdyunātu yunītām yunantu


MiddleSingularDualPlural
Firstyunai yunāvahai yunāmahai
Secondyunīṣva yunāthām yunīdhvam
Thirdyunītām yunātām yunatām


PassiveSingularDualPlural
Firstyūyai yūyāvahai yūyāmahai
Secondyūyasva yūyethām yūyadhvam
Thirdyūyatām yūyetām yūyantām


Future

ActiveSingularDualPlural
Firstyaviṣyāmi yaviṣyāvaḥ yaviṣyāmaḥ
Secondyaviṣyasi yaviṣyathaḥ yaviṣyatha
Thirdyaviṣyati yaviṣyataḥ yaviṣyanti


MiddleSingularDualPlural
Firstyaviṣye yaviṣyāvahe yaviṣyāmahe
Secondyaviṣyase yaviṣyethe yaviṣyadhve
Thirdyaviṣyate yaviṣyete yaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyavitāsmi yavitāsvaḥ yavitāsmaḥ
Secondyavitāsi yavitāsthaḥ yavitāstha
Thirdyavitā yavitārau yavitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyāva yuyava yuyuva yuyaviva yuyuma yuyavima
Secondyuyotha yuyavitha yuyuvathuḥ yuyuva
Thirdyuyāva yuyuvatuḥ yuyuvuḥ


MiddleSingularDualPlural
Firstyuyuve yuyuvivahe yuyuvahe yuyuvimahe yuyumahe
Secondyuyuṣe yuyuviṣe yuyuvāthe yuyuvidhve yuyudhve
Thirdyuyuve yuyuvāte yuyuvire


Benedictive

ActiveSingularDualPlural
Firstyūyāsam yūyāsva yūyāsma
Secondyūyāḥ yūyāstam yūyāsta
Thirdyūyāt yūyāstām yūyāsuḥ

Participles

Past Passive Participle
yuta m. n. yutā f.

Past Active Participle
yutavat m. n. yutavatī f.

Present Active Participle
yunat m. n. yunatī f.

Present Middle Participle
yunāna m. n. yunānā f.

Present Passive Participle
yūyamāna m. n. yūyamānā f.

Future Active Participle
yaviṣyat m. n. yaviṣyantī f.

Future Middle Participle
yaviṣyamāṇa m. n. yaviṣyamāṇā f.

Future Passive Participle
yavitavya m. n. yavitavyā f.

Future Passive Participle
yūya m. n. yūyā f.

Perfect Active Participle
yuyuvas m. n. yuyūṣī f.

Perfect Middle Participle
yuyvāna m. n. yuyvānā f.

Indeclinable forms

Infinitive
yavitum

Absolutive
yutvā

Absolutive
-yutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria