तिङन्तावली यु१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयुनाति युनीतः युनन्ति
मध्यमयुनासि युनीथः युनीथ
उत्तमयुनामि युनीवः युनीमः


आत्मनेपदेएकद्विबहु
प्रथमयुनीते युनाते युनते
मध्यमयुनीषे युनाथे युनीध्वे
उत्तमयुने युनीवहे युनीमहे


कर्मणिएकद्विबहु
प्रथमयूयते यूयेते यूयन्ते
मध्यमयूयसे यूयेथे यूयध्वे
उत्तमयूये यूयावहे यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयुनात् अयुनीताम् अयुनन्
मध्यमअयुनाः अयुनीतम् अयुनीत
उत्तमअयुनाम् अयुनीव अयुनीम


आत्मनेपदेएकद्विबहु
प्रथमअयुनीत अयुनाताम् अयुनत
मध्यमअयुनीथाः अयुनाथाम् अयुनीध्वम्
उत्तमअयुनि अयुनीवहि अयुनीमहि


कर्मणिएकद्विबहु
प्रथमअयूयत अयूयेताम् अयूयन्त
मध्यमअयूयथाः अयूयेथाम् अयूयध्वम्
उत्तमअयूये अयूयावहि अयूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुनीयात् युनीयाताम् युनीयुः
मध्यमयुनीयाः युनीयातम् युनीयात
उत्तमयुनीयाम् युनीयाव युनीयाम


आत्मनेपदेएकद्विबहु
प्रथमयुनीत युनीयाताम् युनीरन्
मध्यमयुनीथाः युनीयाथाम् युनीध्वम्
उत्तमयुनीय युनीवहि युनीमहि


कर्मणिएकद्विबहु
प्रथमयूयेत यूयेयाताम् यूयेरन्
मध्यमयूयेथाः यूयेयाथाम् यूयेध्वम्
उत्तमयूयेय यूयेवहि यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयुनातु युनीताम् युनन्तु
मध्यमयुनीहि युनीतम् युनीत
उत्तमयुनानि युनाव युनाम


आत्मनेपदेएकद्विबहु
प्रथमयुनीताम् युनाताम् युनताम्
मध्यमयुनीष्व युनाथाम् युनीध्वम्
उत्तमयुनै युनावहै युनामहै


कर्मणिएकद्विबहु
प्रथमयूयताम् यूयेताम् यूयन्ताम्
मध्यमयूयस्व यूयेथाम् यूयध्वम्
उत्तमयूयै यूयावहै यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयविष्यति यविष्यतः यविष्यन्ति
मध्यमयविष्यसि यविष्यथः यविष्यथ
उत्तमयविष्यामि यविष्यावः यविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयविष्यते यविष्येते यविष्यन्ते
मध्यमयविष्यसे यविष्येथे यविष्यध्वे
उत्तमयविष्ये यविष्यावहे यविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयविता यवितारौ यवितारः
मध्यमयवितासि यवितास्थः यवितास्थ
उत्तमयवितास्मि यवितास्वः यवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयाव युयुवतुः युयुवुः
मध्यमयुयोथ युयविथ युयुवथुः युयुव
उत्तमयुयाव युयव युयुव युयविव युयुम युयविम


आत्मनेपदेएकद्विबहु
प्रथमयुयुवे युयुवाते युयुविरे
मध्यमयुयुषे युयुविषे युयुवाथे युयुविध्वे युयुध्वे
उत्तमयुयुवे युयुविवहे युयुवहे युयुविमहे युयुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयूयात् यूयास्ताम् यूयासुः
मध्यमयूयाः यूयास्तम् यूयास्त
उत्तमयूयासम् यूयास्व यूयास्म

कृदन्त

क्त
युत m. n. युता f.

क्तवतु
युतवत् m. n. युतवती f.

शतृ
युनत् m. n. युनती f.

शानच्
युनान m. n. युनाना f.

शानच् कर्मणि
यूयमान m. n. यूयमाना f.

लुडादेश पर
यविष्यत् m. n. यविष्यन्ती f.

लुडादेश आत्म
यविष्यमाण m. n. यविष्यमाणा f.

तव्य
यवितव्य m. n. यवितव्या f.

यत्
यूय m. n. यूया f.

लिडादेश पर
युयुवस् m. n. युयूषी f.

लिडादेश आत्म
युय्वान m. n. युय्वाना f.

अव्यय

तुमुन्
यवितुम्

क्त्वा
युत्वा

ल्यप्
॰युत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria