Declension table of ?yavitavya

Deva

NeuterSingularDualPlural
Nominativeyavitavyam yavitavye yavitavyāni
Vocativeyavitavya yavitavye yavitavyāni
Accusativeyavitavyam yavitavye yavitavyāni
Instrumentalyavitavyena yavitavyābhyām yavitavyaiḥ
Dativeyavitavyāya yavitavyābhyām yavitavyebhyaḥ
Ablativeyavitavyāt yavitavyābhyām yavitavyebhyaḥ
Genitiveyavitavyasya yavitavyayoḥ yavitavyānām
Locativeyavitavye yavitavyayoḥ yavitavyeṣu

Compound yavitavya -

Adverb -yavitavyam -yavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria