Declension table of ?yuta

Deva

MasculineSingularDualPlural
Nominativeyutaḥ yutau yutāḥ
Vocativeyuta yutau yutāḥ
Accusativeyutam yutau yutān
Instrumentalyutena yutābhyām yutaiḥ yutebhiḥ
Dativeyutāya yutābhyām yutebhyaḥ
Ablativeyutāt yutābhyām yutebhyaḥ
Genitiveyutasya yutayoḥ yutānām
Locativeyute yutayoḥ yuteṣu

Compound yuta -

Adverb -yutam -yutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria