Declension table of ?yaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyaviṣyamāṇam yaviṣyamāṇe yaviṣyamāṇāni
Vocativeyaviṣyamāṇa yaviṣyamāṇe yaviṣyamāṇāni
Accusativeyaviṣyamāṇam yaviṣyamāṇe yaviṣyamāṇāni
Instrumentalyaviṣyamāṇena yaviṣyamāṇābhyām yaviṣyamāṇaiḥ
Dativeyaviṣyamāṇāya yaviṣyamāṇābhyām yaviṣyamāṇebhyaḥ
Ablativeyaviṣyamāṇāt yaviṣyamāṇābhyām yaviṣyamāṇebhyaḥ
Genitiveyaviṣyamāṇasya yaviṣyamāṇayoḥ yaviṣyamāṇānām
Locativeyaviṣyamāṇe yaviṣyamāṇayoḥ yaviṣyamāṇeṣu

Compound yaviṣyamāṇa -

Adverb -yaviṣyamāṇam -yaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria