तिङन्तावली व्रश्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवृश्चति वृश्चतः वृश्चन्ति
मध्यमवृश्चसि वृश्चथः वृश्चथ
उत्तमवृश्चामि वृश्चावः वृश्चामः


कर्मणिएकद्विबहु
प्रथमवृश्च्यते वृश्च्येते वृश्च्यन्ते
मध्यमवृश्च्यसे वृश्च्येथे वृश्च्यध्वे
उत्तमवृश्च्ये वृश्च्यावहे वृश्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवृश्चत् अवृश्चताम् अवृश्चन्
मध्यमअवृश्चः अवृश्चतम् अवृश्चत
उत्तमअवृश्चम् अवृश्चाव अवृश्चाम


कर्मणिएकद्विबहु
प्रथमअवृश्च्यत अवृश्च्येताम् अवृश्च्यन्त
मध्यमअवृश्च्यथाः अवृश्च्येथाम् अवृश्च्यध्वम्
उत्तमअवृश्च्ये अवृश्च्यावहि अवृश्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवृश्चेत् वृश्चेताम् वृश्चेयुः
मध्यमवृश्चेः वृश्चेतम् वृश्चेत
उत्तमवृश्चेयम् वृश्चेव वृश्चेम


कर्मणिएकद्विबहु
प्रथमवृश्च्येत वृश्च्येयाताम् वृश्च्येरन्
मध्यमवृश्च्येथाः वृश्च्येयाथाम् वृश्च्येध्वम्
उत्तमवृश्च्येय वृश्च्येवहि वृश्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवृश्चतु वृश्चताम् वृश्चन्तु
मध्यमवृश्च वृश्चतम् वृश्चत
उत्तमवृश्चानि वृश्चाव वृश्चाम


कर्मणिएकद्विबहु
प्रथमवृश्च्यताम् वृश्च्येताम् वृश्च्यन्ताम्
मध्यमवृश्च्यस्व वृश्च्येथाम् वृश्च्यध्वम्
उत्तमवृश्च्यै वृश्च्यावहै वृश्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चिष्यति व्रक्ष्यति व्रश्चिष्यतः व्रक्ष्यतः व्रश्चिष्यन्ति व्रक्ष्यन्ति
मध्यमव्रश्चिष्यसि व्रक्ष्यसि व्रश्चिष्यथः व्रक्ष्यथः व्रश्चिष्यथ व्रक्ष्यथ
उत्तमव्रश्चिष्यामि व्रक्ष्यामि व्रश्चिष्यावः व्रक्ष्यावः व्रश्चिष्यामः व्रक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रष्टा व्रश्चिता व्रष्टारौ व्रश्चितारौ व्रष्टारः व्रश्चितारः
मध्यमव्रष्टासि व्रश्चितासि व्रष्टास्थः व्रश्चितास्थः व्रष्टास्थ व्रश्चितास्थ
उत्तमव्रष्टास्मि व्रश्चितास्मि व्रष्टास्वः व्रश्चितास्वः व्रष्टास्मः व्रश्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवव्रश्च वव्रश्चतुः वव्रश्चुः
मध्यमवव्रश्चिथ वव्रश्चथुः वव्रश्च
उत्तमवव्रश्च वव्रश्चिव वव्रश्चिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअव्राक्षीत् अव्रश्चीत् अविव्रश्चत् अव्राक्ताम् अव्रश्चिष्टाम् अविव्रश्चताम् अव्राक्षुः अव्रश्चिषुः अविव्रश्चन्
मध्यमअव्राक्षीः अव्रश्चीः अविव्रश्चः अव्राक्तम् अव्रश्चिष्टम् अविव्रश्चतम् अव्राक्त अव्रश्चिष्ट अविव्रश्चत
उत्तमअव्राक्षम् अव्रश्चिषम् अविव्रश्चम् अव्राक्ष्व अव्रश्चिष्व अविव्रश्चाव अव्राक्ष्म अव्रश्चिष्म अविव्रश्चाम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चीत् व्रश्चिष्टाम् व्रश्चिषुः
मध्यमव्रश्चीः व्रश्चिष्टम् व्रश्चिष्ट
उत्तमव्रश्चिषम् व्रश्चिष्व व्रश्चिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृश्च्यात् वृश्च्यास्ताम् वृश्च्यासुः
मध्यमवृश्च्याः वृश्च्यास्तम् वृश्च्यास्त
उत्तमवृश्च्यासम् वृश्च्यास्व वृश्च्यास्म

कृदन्त

क्त
वृक्ण m. n. वृक्णा f.

क्तवतु
वृक्णवत् m. n. वृक्णवती f.

शतृ
वृश्चत् m. n. वृश्चन्ती f.

शानच् कर्मणि
वृश्च्यमान m. n. वृश्च्यमाना f.

लुडादेश पर
व्रक्ष्यत् m. n. व्रक्ष्यन्ती f.

लुडादेश पर
व्रश्चिष्यत् m. n. व्रश्चिष्यन्ती f.

यत्
व्रष्टव्य m. n. व्रष्टव्या f.

तव्य
व्रश्चितव्य m. n. व्रश्चितव्या f.

यत्
व्रश्क्य m. n. व्रश्क्या f.

अनीयर्
व्रश्चनीय m. n. व्रश्चनीया f.

लिडादेश पर
वव्रश्च्वस् m. n. वव्रश्चुषी f.

अव्यय

तुमुन्
व्रष्टुम्

तुमुन्
व्रश्चितुम्

क्त्वा
वृष्ट्वा

ल्यप्
॰वृश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चयति व्रश्चयतः व्रश्चयन्ति
मध्यमव्रश्चयसि व्रश्चयथः व्रश्चयथ
उत्तमव्रश्चयामि व्रश्चयावः व्रश्चयामः


आत्मनेपदेएकद्विबहु
प्रथमव्रश्चयते व्रश्चयेते व्रश्चयन्ते
मध्यमव्रश्चयसे व्रश्चयेथे व्रश्चयध्वे
उत्तमव्रश्चये व्रश्चयावहे व्रश्चयामहे


कर्मणिएकद्विबहु
प्रथमव्रश्च्यते व्रश्च्येते व्रश्च्यन्ते
मध्यमव्रश्च्यसे व्रश्च्येथे व्रश्च्यध्वे
उत्तमव्रश्च्ये व्रश्च्यावहे व्रश्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रश्चयत् अव्रश्चयताम् अव्रश्चयन्
मध्यमअव्रश्चयः अव्रश्चयतम् अव्रश्चयत
उत्तमअव्रश्चयम् अव्रश्चयाव अव्रश्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअव्रश्चयत अव्रश्चयेताम् अव्रश्चयन्त
मध्यमअव्रश्चयथाः अव्रश्चयेथाम् अव्रश्चयध्वम्
उत्तमअव्रश्चये अव्रश्चयावहि अव्रश्चयामहि


कर्मणिएकद्विबहु
प्रथमअव्रश्च्यत अव्रश्च्येताम् अव्रश्च्यन्त
मध्यमअव्रश्च्यथाः अव्रश्च्येथाम् अव्रश्च्यध्वम्
उत्तमअव्रश्च्ये अव्रश्च्यावहि अव्रश्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चयेत् व्रश्चयेताम् व्रश्चयेयुः
मध्यमव्रश्चयेः व्रश्चयेतम् व्रश्चयेत
उत्तमव्रश्चयेयम् व्रश्चयेव व्रश्चयेम


आत्मनेपदेएकद्विबहु
प्रथमव्रश्चयेत व्रश्चयेयाताम् व्रश्चयेरन्
मध्यमव्रश्चयेथाः व्रश्चयेयाथाम् व्रश्चयेध्वम्
उत्तमव्रश्चयेय व्रश्चयेवहि व्रश्चयेमहि


कर्मणिएकद्विबहु
प्रथमव्रश्च्येत व्रश्च्येयाताम् व्रश्च्येरन्
मध्यमव्रश्च्येथाः व्रश्च्येयाथाम् व्रश्च्येध्वम्
उत्तमव्रश्च्येय व्रश्च्येवहि व्रश्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चयतु व्रश्चयताम् व्रश्चयन्तु
मध्यमव्रश्चय व्रश्चयतम् व्रश्चयत
उत्तमव्रश्चयानि व्रश्चयाव व्रश्चयाम


आत्मनेपदेएकद्विबहु
प्रथमव्रश्चयताम् व्रश्चयेताम् व्रश्चयन्ताम्
मध्यमव्रश्चयस्व व्रश्चयेथाम् व्रश्चयध्वम्
उत्तमव्रश्चयै व्रश्चयावहै व्रश्चयामहै


कर्मणिएकद्विबहु
प्रथमव्रश्च्यताम् व्रश्च्येताम् व्रश्च्यन्ताम्
मध्यमव्रश्च्यस्व व्रश्च्येथाम् व्रश्च्यध्वम्
उत्तमव्रश्च्यै व्रश्च्यावहै व्रश्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चयिष्यति व्रश्चयिष्यतः व्रश्चयिष्यन्ति
मध्यमव्रश्चयिष्यसि व्रश्चयिष्यथः व्रश्चयिष्यथ
उत्तमव्रश्चयिष्यामि व्रश्चयिष्यावः व्रश्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रश्चयिष्यते व्रश्चयिष्येते व्रश्चयिष्यन्ते
मध्यमव्रश्चयिष्यसे व्रश्चयिष्येथे व्रश्चयिष्यध्वे
उत्तमव्रश्चयिष्ये व्रश्चयिष्यावहे व्रश्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रश्चयिता व्रश्चयितारौ व्रश्चयितारः
मध्यमव्रश्चयितासि व्रश्चयितास्थः व्रश्चयितास्थ
उत्तमव्रश्चयितास्मि व्रश्चयितास्वः व्रश्चयितास्मः

कृदन्त

क्त
व्रश्चित m. n. व्रश्चिता f.

क्तवतु
व्रश्चितवत् m. n. व्रश्चितवती f.

शतृ
व्रश्चयत् m. n. व्रश्चयन्ती f.

शानच्
व्रश्चयमान m. n. व्रश्चयमाना f.

शानच् कर्मणि
व्रश्च्यमान m. n. व्रश्च्यमाना f.

लुडादेश पर
व्रश्चयिष्यत् m. n. व्रश्चयिष्यन्ती f.

लुडादेश आत्म
व्रश्चयिष्यमाण m. n. व्रश्चयिष्यमाणा f.

यत्
व्रश्च्य m. n. व्रश्च्या f.

अनीयर्
व्रश्चनीय m. n. व्रश्चनीया f.

तव्य
व्रश्चयितव्य m. n. व्रश्चयितव्या f.

अव्यय

तुमुन्
व्रश्चयितुम्

क्त्वा
व्रश्चयित्वा

ल्यप्
॰व्रश्च्य

लिट्
व्रश्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria