सुबन्तावली ?व्रश्चितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्रश्चितव्यः व्रश्चितव्यौ व्रश्चितव्याः
सम्बोधनम्व्रश्चितव्य व्रश्चितव्यौ व्रश्चितव्याः
द्वितीयाव्रश्चितव्यम् व्रश्चितव्यौ व्रश्चितव्यान्
तृतीयाव्रश्चितव्येन व्रश्चितव्याभ्याम् व्रश्चितव्यैः व्रश्चितव्येभिः
चतुर्थीव्रश्चितव्याय व्रश्चितव्याभ्याम् व्रश्चितव्येभ्यः
पञ्चमीव्रश्चितव्यात् व्रश्चितव्याभ्याम् व्रश्चितव्येभ्यः
षष्ठीव्रश्चितव्यस्य व्रश्चितव्ययोः व्रश्चितव्यानाम्
सप्तमीव्रश्चितव्ये व्रश्चितव्ययोः व्रश्चितव्येषु

समास व्रश्चितव्य

अव्यय ॰व्रश्चितव्यम् ॰व्रश्चितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria