Conjugation tables of vraśc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛścāmi vṛścāvaḥ vṛścāmaḥ
Secondvṛścasi vṛścathaḥ vṛścatha
Thirdvṛścati vṛścataḥ vṛścanti


PassiveSingularDualPlural
Firstvṛścye vṛścyāvahe vṛścyāmahe
Secondvṛścyase vṛścyethe vṛścyadhve
Thirdvṛścyate vṛścyete vṛścyante


Imperfect

ActiveSingularDualPlural
Firstavṛścam avṛścāva avṛścāma
Secondavṛścaḥ avṛścatam avṛścata
Thirdavṛścat avṛścatām avṛścan


PassiveSingularDualPlural
Firstavṛścye avṛścyāvahi avṛścyāmahi
Secondavṛścyathāḥ avṛścyethām avṛścyadhvam
Thirdavṛścyata avṛścyetām avṛścyanta


Optative

ActiveSingularDualPlural
Firstvṛśceyam vṛśceva vṛścema
Secondvṛśceḥ vṛścetam vṛśceta
Thirdvṛścet vṛścetām vṛśceyuḥ


PassiveSingularDualPlural
Firstvṛścyeya vṛścyevahi vṛścyemahi
Secondvṛścyethāḥ vṛścyeyāthām vṛścyedhvam
Thirdvṛścyeta vṛścyeyātām vṛścyeran


Imperative

ActiveSingularDualPlural
Firstvṛścāni vṛścāva vṛścāma
Secondvṛśca vṛścatam vṛścata
Thirdvṛścatu vṛścatām vṛścantu


PassiveSingularDualPlural
Firstvṛścyai vṛścyāvahai vṛścyāmahai
Secondvṛścyasva vṛścyethām vṛścyadhvam
Thirdvṛścyatām vṛścyetām vṛścyantām


Future

ActiveSingularDualPlural
Firstvraściṣyāmi vrakṣyāmi vraściṣyāvaḥ vrakṣyāvaḥ vraściṣyāmaḥ vrakṣyāmaḥ
Secondvraściṣyasi vrakṣyasi vraściṣyathaḥ vrakṣyathaḥ vraściṣyatha vrakṣyatha
Thirdvraściṣyati vrakṣyati vraściṣyataḥ vrakṣyataḥ vraściṣyanti vrakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvraṣṭāsmi vraścitāsmi vraṣṭāsvaḥ vraścitāsvaḥ vraṣṭāsmaḥ vraścitāsmaḥ
Secondvraṣṭāsi vraścitāsi vraṣṭāsthaḥ vraścitāsthaḥ vraṣṭāstha vraścitāstha
Thirdvraṣṭā vraścitā vraṣṭārau vraścitārau vraṣṭāraḥ vraścitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavraśca vavraściva vavraścima
Secondvavraścitha vavraścathuḥ vavraśca
Thirdvavraśca vavraścatuḥ vavraścuḥ


Aorist

ActiveSingularDualPlural
Firstavrākṣam avraściṣam avivraścam avrākṣva avraściṣva avivraścāva avrākṣma avraściṣma avivraścāma
Secondavrākṣīḥ avraścīḥ avivraścaḥ avrāktam avraściṣṭam avivraścatam avrākta avraściṣṭa avivraścata
Thirdavrākṣīt avraścīt avivraścat avrāktām avraściṣṭām avivraścatām avrākṣuḥ avraściṣuḥ avivraścan


Injunctive

ActiveSingularDualPlural
Firstvraściṣam vraściṣva vraściṣma
Secondvraścīḥ vraściṣṭam vraściṣṭa
Thirdvraścīt vraściṣṭām vraściṣuḥ


Benedictive

ActiveSingularDualPlural
Firstvṛścyāsam vṛścyāsva vṛścyāsma
Secondvṛścyāḥ vṛścyāstam vṛścyāsta
Thirdvṛścyāt vṛścyāstām vṛścyāsuḥ

Participles

Past Passive Participle
vṛkṇa m. n. vṛkṇā f.

Past Active Participle
vṛkṇavat m. n. vṛkṇavatī f.

Present Active Participle
vṛścat m. n. vṛścantī f.

Present Passive Participle
vṛścyamāna m. n. vṛścyamānā f.

Future Active Participle
vrakṣyat m. n. vrakṣyantī f.

Future Active Participle
vraściṣyat m. n. vraściṣyantī f.

Future Passive Participle
vraṣṭavya m. n. vraṣṭavyā f.

Future Passive Participle
vraścitavya m. n. vraścitavyā f.

Future Passive Participle
vraśkya m. n. vraśkyā f.

Future Passive Participle
vraścanīya m. n. vraścanīyā f.

Perfect Active Participle
vavraścvas m. n. vavraścuṣī f.

Indeclinable forms

Infinitive
vraṣṭum

Infinitive
vraścitum

Absolutive
vṛṣṭvā

Absolutive
-vṛśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvraścayāmi vraścayāvaḥ vraścayāmaḥ
Secondvraścayasi vraścayathaḥ vraścayatha
Thirdvraścayati vraścayataḥ vraścayanti


MiddleSingularDualPlural
Firstvraścaye vraścayāvahe vraścayāmahe
Secondvraścayase vraścayethe vraścayadhve
Thirdvraścayate vraścayete vraścayante


PassiveSingularDualPlural
Firstvraścye vraścyāvahe vraścyāmahe
Secondvraścyase vraścyethe vraścyadhve
Thirdvraścyate vraścyete vraścyante


Imperfect

ActiveSingularDualPlural
Firstavraścayam avraścayāva avraścayāma
Secondavraścayaḥ avraścayatam avraścayata
Thirdavraścayat avraścayatām avraścayan


MiddleSingularDualPlural
Firstavraścaye avraścayāvahi avraścayāmahi
Secondavraścayathāḥ avraścayethām avraścayadhvam
Thirdavraścayata avraścayetām avraścayanta


PassiveSingularDualPlural
Firstavraścye avraścyāvahi avraścyāmahi
Secondavraścyathāḥ avraścyethām avraścyadhvam
Thirdavraścyata avraścyetām avraścyanta


Optative

ActiveSingularDualPlural
Firstvraścayeyam vraścayeva vraścayema
Secondvraścayeḥ vraścayetam vraścayeta
Thirdvraścayet vraścayetām vraścayeyuḥ


MiddleSingularDualPlural
Firstvraścayeya vraścayevahi vraścayemahi
Secondvraścayethāḥ vraścayeyāthām vraścayedhvam
Thirdvraścayeta vraścayeyātām vraścayeran


PassiveSingularDualPlural
Firstvraścyeya vraścyevahi vraścyemahi
Secondvraścyethāḥ vraścyeyāthām vraścyedhvam
Thirdvraścyeta vraścyeyātām vraścyeran


Imperative

ActiveSingularDualPlural
Firstvraścayāni vraścayāva vraścayāma
Secondvraścaya vraścayatam vraścayata
Thirdvraścayatu vraścayatām vraścayantu


MiddleSingularDualPlural
Firstvraścayai vraścayāvahai vraścayāmahai
Secondvraścayasva vraścayethām vraścayadhvam
Thirdvraścayatām vraścayetām vraścayantām


PassiveSingularDualPlural
Firstvraścyai vraścyāvahai vraścyāmahai
Secondvraścyasva vraścyethām vraścyadhvam
Thirdvraścyatām vraścyetām vraścyantām


Future

ActiveSingularDualPlural
Firstvraścayiṣyāmi vraścayiṣyāvaḥ vraścayiṣyāmaḥ
Secondvraścayiṣyasi vraścayiṣyathaḥ vraścayiṣyatha
Thirdvraścayiṣyati vraścayiṣyataḥ vraścayiṣyanti


MiddleSingularDualPlural
Firstvraścayiṣye vraścayiṣyāvahe vraścayiṣyāmahe
Secondvraścayiṣyase vraścayiṣyethe vraścayiṣyadhve
Thirdvraścayiṣyate vraścayiṣyete vraścayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvraścayitāsmi vraścayitāsvaḥ vraścayitāsmaḥ
Secondvraścayitāsi vraścayitāsthaḥ vraścayitāstha
Thirdvraścayitā vraścayitārau vraścayitāraḥ

Participles

Past Passive Participle
vraścita m. n. vraścitā f.

Past Active Participle
vraścitavat m. n. vraścitavatī f.

Present Active Participle
vraścayat m. n. vraścayantī f.

Present Middle Participle
vraścayamāna m. n. vraścayamānā f.

Present Passive Participle
vraścyamāna m. n. vraścyamānā f.

Future Active Participle
vraścayiṣyat m. n. vraścayiṣyantī f.

Future Middle Participle
vraścayiṣyamāṇa m. n. vraścayiṣyamāṇā f.

Future Passive Participle
vraścya m. n. vraścyā f.

Future Passive Participle
vraścanīya m. n. vraścanīyā f.

Future Passive Participle
vraścayitavya m. n. vraścayitavyā f.

Indeclinable forms

Infinitive
vraścayitum

Absolutive
vraścayitvā

Absolutive
-vraścya

Periphrastic Perfect
vraścayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria