सुबन्तावली ?व्रश्चयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाव्रश्चयिष्यन् व्रश्चयिष्यन्तौ व्रश्चयिष्यन्तः
सम्बोधनम्व्रश्चयिष्यन् व्रश्चयिष्यन्तौ व्रश्चयिष्यन्तः
द्वितीयाव्रश्चयिष्यन्तम् व्रश्चयिष्यन्तौ व्रश्चयिष्यतः
तृतीयाव्रश्चयिष्यता व्रश्चयिष्यद्भ्याम् व्रश्चयिष्यद्भिः
चतुर्थीव्रश्चयिष्यते व्रश्चयिष्यद्भ्याम् व्रश्चयिष्यद्भ्यः
पञ्चमीव्रश्चयिष्यतः व्रश्चयिष्यद्भ्याम् व्रश्चयिष्यद्भ्यः
षष्ठीव्रश्चयिष्यतः व्रश्चयिष्यतोः व्रश्चयिष्यताम्
सप्तमीव्रश्चयिष्यति व्रश्चयिष्यतोः व्रश्चयिष्यत्सु

समास व्रश्चयिष्यत्

अव्यय ॰व्रश्चयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria