सुबन्तावली ?व्रश्चयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्रश्चयितव्यः व्रश्चयितव्यौ व्रश्चयितव्याः
सम्बोधनम्व्रश्चयितव्य व्रश्चयितव्यौ व्रश्चयितव्याः
द्वितीयाव्रश्चयितव्यम् व्रश्चयितव्यौ व्रश्चयितव्यान्
तृतीयाव्रश्चयितव्येन व्रश्चयितव्याभ्याम् व्रश्चयितव्यैः व्रश्चयितव्येभिः
चतुर्थीव्रश्चयितव्याय व्रश्चयितव्याभ्याम् व्रश्चयितव्येभ्यः
पञ्चमीव्रश्चयितव्यात् व्रश्चयितव्याभ्याम् व्रश्चयितव्येभ्यः
षष्ठीव्रश्चयितव्यस्य व्रश्चयितव्ययोः व्रश्चयितव्यानाम्
सप्तमीव्रश्चयितव्ये व्रश्चयितव्ययोः व्रश्चयितव्येषु

समास व्रश्चयितव्य

अव्यय ॰व्रश्चयितव्यम् ॰व्रश्चयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria