तिङन्तावली वृत्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमववर्त्ति ववृत्तः ववृतति
मध्यमववर्त्सि ववृत्थः ववृत्थ
उत्तमववर्त्मि ववृत्वः ववृत्मः


आत्मनेपदेएकद्विबहु
प्रथमववृत्ते ववृताते ववृतते
मध्यमववृत्से ववृताथे ववृद्ध्वे
उत्तमववृते ववृत्वहे ववृत्महे


कर्मणिएकद्विबहु
प्रथमवृत्यते वृत्येते वृत्यन्ते
मध्यमवृत्यसे वृत्येथे वृत्यध्वे
उत्तमवृत्ये वृत्यावहे वृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअववर्त् अववृत्ताम् अववर्तुः
मध्यमअववर्त् अववृत्तम् अववृत्त
उत्तमअववर्तम् अववृत्व अववृत्म


आत्मनेपदेएकद्विबहु
प्रथमअववृत्त अववृताताम् अववृतत
मध्यमअववृत्थाः अववृताथाम् अववृद्ध्वम्
उत्तमअववृति अववृत्वहि अववृत्महि


कर्मणिएकद्विबहु
प्रथमअवृत्यत अवृत्येताम् अवृत्यन्त
मध्यमअवृत्यथाः अवृत्येथाम् अवृत्यध्वम्
उत्तमअवृत्ये अवृत्यावहि अवृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमववृत्यात् ववृत्याताम् ववृत्युः
मध्यमववृत्याः ववृत्यातम् ववृत्यात
उत्तमववृत्याम् ववृत्याव ववृत्याम


आत्मनेपदेएकद्विबहु
प्रथमववृतीत ववृतीयाताम् ववृतीरन्
मध्यमववृतीथाः ववृतीयाथाम् ववृतीध्वम्
उत्तमववृतीय ववृतीवहि ववृतीमहि


कर्मणिएकद्विबहु
प्रथमवृत्येत वृत्येयाताम् वृत्येरन्
मध्यमवृत्येथाः वृत्येयाथाम् वृत्येध्वम्
उत्तमवृत्येय वृत्येवहि वृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमववर्त्तु ववृत्ताम् ववृततु
मध्यमववृद्धि ववृत्तम् ववृत्त
उत्तमववर्तानि ववर्ताव ववर्ताम


आत्मनेपदेएकद्विबहु
प्रथमववृत्ताम् ववृताताम् ववृतताम्
मध्यमववृत्स्व ववृताथाम् ववृद्ध्वम्
उत्तमववर्तै ववर्तावहै ववर्तामहै


कर्मणिएकद्विबहु
प्रथमवृत्यताम् वृत्येताम् वृत्यन्ताम्
मध्यमवृत्यस्व वृत्येथाम् वृत्यध्वम्
उत्तमवृत्यै वृत्यावहै वृत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्त्स्यति वर्तिष्यति वर्त्स्यतः वर्तिष्यतः वर्त्स्यन्ति वर्तिष्यन्ति
मध्यमवर्त्स्यसि वर्तिष्यसि वर्त्स्यथः वर्तिष्यथः वर्त्स्यथ वर्तिष्यथ
उत्तमवर्त्स्यामि वर्तिष्यामि वर्त्स्यावः वर्तिष्यावः वर्त्स्यामः वर्तिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्त्स्यते वर्तिष्यते वर्त्स्येते वर्तिष्येते वर्त्स्यन्ते वर्तिष्यन्ते
मध्यमवर्त्स्यसे वर्तिष्यसे वर्त्स्येथे वर्तिष्येथे वर्त्स्यध्वे वर्तिष्यध्वे
उत्तमवर्त्स्ये वर्तिष्ये वर्त्स्यावहे वर्तिष्यावहे वर्त्स्यामहे वर्तिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्तिता वर्तितारौ वर्तितारः
मध्यमवर्तितासि वर्तितास्थः वर्तितास्थ
उत्तमवर्तितास्मि वर्तितास्वः वर्तितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्त ववृततुः ववृतुः
मध्यमववर्तिथ ववृतथुः ववृत
उत्तमववर्त ववृतिव ववृतिम


आत्मनेपदेएकद्विबहु
प्रथमववृते ववृताते ववृतिरे
मध्यमववृतिषे ववृताथे ववृतिध्वे
उत्तमववृते ववृतिवहे ववृतिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवृतत् अवीवृतत् अवृतताम् अवीवृतताम् अवृतन् अवीवृतन्
मध्यमअवृतः अवीवृतः अवृततम् अवीवृततम् अवृतत अवीवृतत
उत्तमअवृतम् अवीवृतम् अवृताव अवीवृताव अवृताम अवीवृताम


आत्मनेपदेएकद्विबहु
प्रथमअवृतत अवीवृतत अवर्तिष्ट अवृतेताम् अवीवृतेताम् अवर्तिषाताम् अवृतन्त अवीवृतन्त अवर्तिषत
मध्यमअवृतथाः अवीवृतथाः अवर्तिष्ठाः अवृतेथाम् अवीवृतेथाम् अवर्तिषाथाम् अवृतध्वम् अवीवृतध्वम् अवर्तिध्वम्
उत्तमअवृते अवीवृते अवर्तिषि अवृतावहि अवीवृतावहि अवर्तिष्वहि अवृतामहि अवीवृतामहि अवर्तिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृत्यात् वृत्यास्ताम् वृत्यासुः
मध्यमवृत्याः वृत्यास्तम् वृत्यास्त
उत्तमवृत्यासम् वृत्यास्व वृत्यास्म

कृदन्त

क्त
वृत्त m. n. वृत्ता f.

क्तवतु
वृत्तवत् m. n. वृत्तवती f.

शतृ
ववृतत् m. n. ववृतती f.

शानच्
ववृतान m. n. ववृताना f.

शानच् कर्मणि
वृत्यमान m. n. वृत्यमाना f.

लुडादेश पर
वर्त्स्यत् m. n. वर्त्स्यन्ती f.

लुडादेश पर
वर्तिष्यत् m. n. वर्तिष्यन्ती f.

लुडादेश आत्म
वर्तिष्यमाण m. n. वर्तिष्यमाणा f.

लुडादेश आत्म
वर्त्स्यमान m. n. वर्त्स्यमाना f.

तव्य
वर्तितव्य m. n. वर्तितव्या f.

यत्
वृत्य m. n. वृत्या f.

अनीयर्
वर्तनीय m. n. वर्तनीया f.

लिडादेश पर
ववृत्वस् m. n. ववृतुषी f.

लिडादेश आत्म
ववृतान m. n. ववृताना f.

अव्यय

तुमुन्
वर्तितुम्

क्त्वा
वृत्त्वा

ल्यप्
॰वृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्तयति वर्तयतः वर्तयन्ति
मध्यमवर्तयसि वर्तयथः वर्तयथ
उत्तमवर्तयामि वर्तयावः वर्तयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्तयते वर्तयेते वर्तयन्ते
मध्यमवर्तयसे वर्तयेथे वर्तयध्वे
उत्तमवर्तये वर्तयावहे वर्तयामहे


कर्मणिएकद्विबहु
प्रथमवर्त्यते वर्त्येते वर्त्यन्ते
मध्यमवर्त्यसे वर्त्येथे वर्त्यध्वे
उत्तमवर्त्ये वर्त्यावहे वर्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्तयत् अवर्तयताम् अवर्तयन्
मध्यमअवर्तयः अवर्तयतम् अवर्तयत
उत्तमअवर्तयम् अवर्तयाव अवर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्तयत अवर्तयेताम् अवर्तयन्त
मध्यमअवर्तयथाः अवर्तयेथाम् अवर्तयध्वम्
उत्तमअवर्तये अवर्तयावहि अवर्तयामहि


कर्मणिएकद्विबहु
प्रथमअवर्त्यत अवर्त्येताम् अवर्त्यन्त
मध्यमअवर्त्यथाः अवर्त्येथाम् अवर्त्यध्वम्
उत्तमअवर्त्ये अवर्त्यावहि अवर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्तयेत् वर्तयेताम् वर्तयेयुः
मध्यमवर्तयेः वर्तयेतम् वर्तयेत
उत्तमवर्तयेयम् वर्तयेव वर्तयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्तयेत वर्तयेयाताम् वर्तयेरन्
मध्यमवर्तयेथाः वर्तयेयाथाम् वर्तयेध्वम्
उत्तमवर्तयेय वर्तयेवहि वर्तयेमहि


कर्मणिएकद्विबहु
प्रथमवर्त्येत वर्त्येयाताम् वर्त्येरन्
मध्यमवर्त्येथाः वर्त्येयाथाम् वर्त्येध्वम्
उत्तमवर्त्येय वर्त्येवहि वर्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्तयतु वर्तयताम् वर्तयन्तु
मध्यमवर्तय वर्तयतम् वर्तयत
उत्तमवर्तयानि वर्तयाव वर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्तयताम् वर्तयेताम् वर्तयन्ताम्
मध्यमवर्तयस्व वर्तयेथाम् वर्तयध्वम्
उत्तमवर्तयै वर्तयावहै वर्तयामहै


कर्मणिएकद्विबहु
प्रथमवर्त्यताम् वर्त्येताम् वर्त्यन्ताम्
मध्यमवर्त्यस्व वर्त्येथाम् वर्त्यध्वम्
उत्तमवर्त्यै वर्त्यावहै वर्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्तयिष्यति वर्तयिष्यतः वर्तयिष्यन्ति
मध्यमवर्तयिष्यसि वर्तयिष्यथः वर्तयिष्यथ
उत्तमवर्तयिष्यामि वर्तयिष्यावः वर्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्तयिष्यते वर्तयिष्येते वर्तयिष्यन्ते
मध्यमवर्तयिष्यसे वर्तयिष्येथे वर्तयिष्यध्वे
उत्तमवर्तयिष्ये वर्तयिष्यावहे वर्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्तयिता वर्तयितारौ वर्तयितारः
मध्यमवर्तयितासि वर्तयितास्थः वर्तयितास्थ
उत्तमवर्तयितास्मि वर्तयितास्वः वर्तयितास्मः

कृदन्त

क्त
वर्तित m. n. वर्तिता f.

क्तवतु
वर्तितवत् m. n. वर्तितवती f.

शतृ
वर्तयत् m. n. वर्तयन्ती f.

शानच्
वर्तयमान m. n. वर्तयमाना f.

शानच् कर्मणि
वर्त्यमान m. n. वर्त्यमाना f.

लुडादेश पर
वर्तयिष्यत् m. n. वर्तयिष्यन्ती f.

लुडादेश आत्म
वर्तयिष्यमाण m. n. वर्तयिष्यमाणा f.

यत्
वर्त्य m. n. वर्त्या f.

अनीयर्
वर्तनीय m. n. वर्तनीया f.

तव्य
वर्तयितव्य m. n. वर्तयितव्या f.

अव्यय

तुमुन्
वर्तयितुम्

क्त्वा
वर्तयित्वा

ल्यप्
॰वर्त्य

लिट्
वर्तयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमवरीवर्त्ति वरीवर्तीति वरीवर्त्तः वरीवर्तति
मध्यमवरीवर्त्सि वरीवर्तीषि वरीवर्त्थः वरीवर्त्थ
उत्तमवरीवर्त्मि वरीवर्तीमि वरीवर्त्वः वरीवर्त्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवरीवर्तीत् अवरीवर्त् अवरीवर्त्ताम् अवरीवर्तुः
मध्यमअवरीवर्तीः अवरीवर्त् अवरीवर्त्तम् अवरीवर्त्त
उत्तमअवरीवर्तम् अवरीवर्त्व अवरीवर्त्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवरीवर्त्यात् वरीवर्त्याताम् वरीवर्त्युः
मध्यमवरीवर्त्याः वरीवर्त्यातम् वरीवर्त्यात
उत्तमवरीवर्त्याम् वरीवर्त्याव वरीवर्त्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवरीवर्त्तु वरीवर्तीतु वरीवर्त्ताम् वरीवर्ततु
मध्यमवरीवर्द्धि वरीवर्त्तम् वरीवर्त्त
उत्तमवरीवर्तानि वरीवर्ताव वरीवर्ताम

कृदन्त

शतृ
वरीवर्तत् m. n. वरीवर्तती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविवृत्सति विवृत्सतः विवृत्सन्ति
मध्यमविवृत्ससि विवृत्सथः विवृत्सथ
उत्तमविवृत्सामि विवृत्सावः विवृत्सामः


कर्मणिएकद्विबहु
प्रथमविवृत्स्यते विवृत्स्येते विवृत्स्यन्ते
मध्यमविवृत्स्यसे विवृत्स्येथे विवृत्स्यध्वे
उत्तमविवृत्स्ये विवृत्स्यावहे विवृत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविवृत्सत् अविवृत्सताम् अविवृत्सन्
मध्यमअविवृत्सः अविवृत्सतम् अविवृत्सत
उत्तमअविवृत्सम् अविवृत्साव अविवृत्साम


कर्मणिएकद्विबहु
प्रथमअविवृत्स्यत अविवृत्स्येताम् अविवृत्स्यन्त
मध्यमअविवृत्स्यथाः अविवृत्स्येथाम् अविवृत्स्यध्वम्
उत्तमअविवृत्स्ये अविवृत्स्यावहि अविवृत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविवृत्सेत् विवृत्सेताम् विवृत्सेयुः
मध्यमविवृत्सेः विवृत्सेतम् विवृत्सेत
उत्तमविवृत्सेयम् विवृत्सेव विवृत्सेम


कर्मणिएकद्विबहु
प्रथमविवृत्स्येत विवृत्स्येयाताम् विवृत्स्येरन्
मध्यमविवृत्स्येथाः विवृत्स्येयाथाम् विवृत्स्येध्वम्
उत्तमविवृत्स्येय विवृत्स्येवहि विवृत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविवृत्सतु विवृत्सताम् विवृत्सन्तु
मध्यमविवृत्स विवृत्सतम् विवृत्सत
उत्तमविवृत्सानि विवृत्साव विवृत्साम


कर्मणिएकद्विबहु
प्रथमविवृत्स्यताम् विवृत्स्येताम् विवृत्स्यन्ताम्
मध्यमविवृत्स्यस्व विवृत्स्येथाम् विवृत्स्यध्वम्
उत्तमविवृत्स्यै विवृत्स्यावहै विवृत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविवृत्स्यति विवृत्स्यतः विवृत्स्यन्ति
मध्यमविवृत्स्यसि विवृत्स्यथः विवृत्स्यथ
उत्तमविवृत्स्यामि विवृत्स्यावः विवृत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविवृत्सिता विवृत्सितारौ विवृत्सितारः
मध्यमविवृत्सितासि विवृत्सितास्थः विवृत्सितास्थ
उत्तमविवृत्सितास्मि विवृत्सितास्वः विवृत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविवृत्स विविवृत्सतुः विविवृत्सुः
मध्यमविविवृत्सिथ विविवृत्सथुः विविवृत्स
उत्तमविविवृत्स विविवृत्सिव विविवृत्सिम

कृदन्त

क्त
विवृत्सित m. n. विवृत्सिता f.

क्तवतु
विवृत्सितवत् m. n. विवृत्सितवती f.

शतृ
विवृत्सत् m. n. विवृत्सन्ती f.

शानच् कर्मणि
विवृत्स्यमान m. n. विवृत्स्यमाना f.

लुडादेश पर
विवृत्स्यत् m. n. विवृत्स्यन्ती f.

अनीयर्
विवृत्सनीय m. n. विवृत्सनीया f.

यत्
विवृत्स्य m. n. विवृत्स्या f.

तव्य
विवृत्सितव्य m. n. विवृत्सितव्या f.

लिडादेश पर
विविवृत्स्वस् m. n. विविवृत्सुषी f.

अव्यय

तुमुन्
विवृत्सितुम्

क्त्वा
विवृत्सित्वा

ल्यप्
॰विवृत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria