सुबन्तावली ?वर्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्तयिष्यन्ती वर्तयिष्यन्त्यौ वर्तयिष्यन्त्यः
सम्बोधनम्वर्तयिष्यन्ति वर्तयिष्यन्त्यौ वर्तयिष्यन्त्यः
द्वितीयावर्तयिष्यन्तीम् वर्तयिष्यन्त्यौ वर्तयिष्यन्तीः
तृतीयावर्तयिष्यन्त्या वर्तयिष्यन्तीभ्याम् वर्तयिष्यन्तीभिः
चतुर्थीवर्तयिष्यन्त्यै वर्तयिष्यन्तीभ्याम् वर्तयिष्यन्तीभ्यः
पञ्चमीवर्तयिष्यन्त्याः वर्तयिष्यन्तीभ्याम् वर्तयिष्यन्तीभ्यः
षष्ठीवर्तयिष्यन्त्याः वर्तयिष्यन्त्योः वर्तयिष्यन्तीनाम्
सप्तमीवर्तयिष्यन्त्याम् वर्तयिष्यन्त्योः वर्तयिष्यन्तीषु

समास वर्तयिष्यन्ति वर्तयिष्यन्ती

अव्यय ॰वर्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria