सुबन्तावली ?वर्त्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्त्स्यन्ती वर्त्स्यन्त्यौ वर्त्स्यन्त्यः
सम्बोधनम्वर्त्स्यन्ति वर्त्स्यन्त्यौ वर्त्स्यन्त्यः
द्वितीयावर्त्स्यन्तीम् वर्त्स्यन्त्यौ वर्त्स्यन्तीः
तृतीयावर्त्स्यन्त्या वर्त्स्यन्तीभ्याम् वर्त्स्यन्तीभिः
चतुर्थीवर्त्स्यन्त्यै वर्त्स्यन्तीभ्याम् वर्त्स्यन्तीभ्यः
पञ्चमीवर्त्स्यन्त्याः वर्त्स्यन्तीभ्याम् वर्त्स्यन्तीभ्यः
षष्ठीवर्त्स्यन्त्याः वर्त्स्यन्त्योः वर्त्स्यन्तीनाम्
सप्तमीवर्त्स्यन्त्याम् वर्त्स्यन्त्योः वर्त्स्यन्तीषु

समास वर्त्स्यन्ति वर्त्स्यन्ती

अव्यय ॰वर्त्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria