सुबन्तावली ?विविवृत्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमाविविवृत्सुषी विविवृत्सुष्यौ विविवृत्सुष्यः
सम्बोधनम्विविवृत्सुषि विविवृत्सुष्यौ विविवृत्सुष्यः
द्वितीयाविविवृत्सुषीम् विविवृत्सुष्यौ विविवृत्सुषीः
तृतीयाविविवृत्सुष्या विविवृत्सुषीभ्याम् विविवृत्सुषीभिः
चतुर्थीविविवृत्सुष्यै विविवृत्सुषीभ्याम् विविवृत्सुषीभ्यः
पञ्चमीविविवृत्सुष्याः विविवृत्सुषीभ्याम् विविवृत्सुषीभ्यः
षष्ठीविविवृत्सुष्याः विविवृत्सुष्योः विविवृत्सुषीणाम्
सप्तमीविविवृत्सुष्याम् विविवृत्सुष्योः विविवृत्सुषीषु

समास विविवृत्सुषि विविवृत्सुषी

अव्यय ॰विविवृत्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria