सुबन्तावली ?वर्तिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्तिष्यन्ती वर्तिष्यन्त्यौ वर्तिष्यन्त्यः
सम्बोधनम्वर्तिष्यन्ति वर्तिष्यन्त्यौ वर्तिष्यन्त्यः
द्वितीयावर्तिष्यन्तीम् वर्तिष्यन्त्यौ वर्तिष्यन्तीः
तृतीयावर्तिष्यन्त्या वर्तिष्यन्तीभ्याम् वर्तिष्यन्तीभिः
चतुर्थीवर्तिष्यन्त्यै वर्तिष्यन्तीभ्याम् वर्तिष्यन्तीभ्यः
पञ्चमीवर्तिष्यन्त्याः वर्तिष्यन्तीभ्याम् वर्तिष्यन्तीभ्यः
षष्ठीवर्तिष्यन्त्याः वर्तिष्यन्त्योः वर्तिष्यन्तीनाम्
सप्तमीवर्तिष्यन्त्याम् वर्तिष्यन्त्योः वर्तिष्यन्तीषु

समास वर्तिष्यन्ति वर्तिष्यन्ती

अव्यय ॰वर्तिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria