Conjugation tables of vṛh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛhāmi vṛhāvaḥ vṛhāmaḥ
Secondvṛhasi vṛhathaḥ vṛhatha
Thirdvṛhati vṛhataḥ vṛhanti


PassiveSingularDualPlural
Firstvṛhye vṛhyāvahe vṛhyāmahe
Secondvṛhyase vṛhyethe vṛhyadhve
Thirdvṛhyate vṛhyete vṛhyante


Imperfect

ActiveSingularDualPlural
Firstavṛham avṛhāva avṛhāma
Secondavṛhaḥ avṛhatam avṛhata
Thirdavṛhat avṛhatām avṛhan


PassiveSingularDualPlural
Firstavṛhye avṛhyāvahi avṛhyāmahi
Secondavṛhyathāḥ avṛhyethām avṛhyadhvam
Thirdavṛhyata avṛhyetām avṛhyanta


Optative

ActiveSingularDualPlural
Firstvṛheyam vṛheva vṛhema
Secondvṛheḥ vṛhetam vṛheta
Thirdvṛhet vṛhetām vṛheyuḥ


PassiveSingularDualPlural
Firstvṛhyeya vṛhyevahi vṛhyemahi
Secondvṛhyethāḥ vṛhyeyāthām vṛhyedhvam
Thirdvṛhyeta vṛhyeyātām vṛhyeran


Imperative

ActiveSingularDualPlural
Firstvṛhāṇi vṛhāva vṛhāma
Secondvṛha vṛhatam vṛhata
Thirdvṛhatu vṛhatām vṛhantu


PassiveSingularDualPlural
Firstvṛhyai vṛhyāvahai vṛhyāmahai
Secondvṛhyasva vṛhyethām vṛhyadhvam
Thirdvṛhyatām vṛhyetām vṛhyantām


Future

ActiveSingularDualPlural
Firstvarhiṣyāmi varhiṣyāvaḥ varhiṣyāmaḥ
Secondvarhiṣyasi varhiṣyathaḥ varhiṣyatha
Thirdvarhiṣyati varhiṣyataḥ varhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvarhitāsmi varhitāsvaḥ varhitāsmaḥ
Secondvarhitāsi varhitāsthaḥ varhitāstha
Thirdvarhitā varhitārau varhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarha vavṛhiva vavṛhima
Secondvavarhitha vavṛhathuḥ vavṛha
Thirdvavarha vavṛhatuḥ vavṛhuḥ


Benedictive

ActiveSingularDualPlural
Firstvṛhyāsam vṛhyāsva vṛhyāsma
Secondvṛhyāḥ vṛhyāstam vṛhyāsta
Thirdvṛhyāt vṛhyāstām vṛhyāsuḥ

Participles

Past Passive Participle
vṛḍha m. n. vṛḍhā f.

Past Active Participle
vṛḍhavat m. n. vṛḍhavatī f.

Present Active Participle
vṛhat m. n. vṛhatī f.

Present Passive Participle
vṛhyamāṇa m. n. vṛhyamāṇā f.

Future Active Participle
varhiṣyat m. n. varhiṣyantī f.

Future Passive Participle
varhitavya m. n. varhitavyā f.

Future Passive Participle
vṛhya m. n. vṛhyā f.

Future Passive Participle
varhaṇīya m. n. varhaṇīyā f.

Perfect Active Participle
vavṛhvas m. n. vavṛhuṣī f.

Indeclinable forms

Infinitive
varhitum

Absolutive
vṛḍhvā

Absolutive
varhitvā

Absolutive
-vṛhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria