Declension table of ?vṛhya

Deva

MasculineSingularDualPlural
Nominativevṛhyaḥ vṛhyau vṛhyāḥ
Vocativevṛhya vṛhyau vṛhyāḥ
Accusativevṛhyam vṛhyau vṛhyān
Instrumentalvṛhyeṇa vṛhyābhyām vṛhyaiḥ vṛhyebhiḥ
Dativevṛhyāya vṛhyābhyām vṛhyebhyaḥ
Ablativevṛhyāt vṛhyābhyām vṛhyebhyaḥ
Genitivevṛhyasya vṛhyayoḥ vṛhyāṇām
Locativevṛhye vṛhyayoḥ vṛhyeṣu

Compound vṛhya -

Adverb -vṛhyam -vṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria