Declension table of ?vavṛhvas

Deva

MasculineSingularDualPlural
Nominativevavṛhvān vavṛhvāṃsau vavṛhvāṃsaḥ
Vocativevavṛhvan vavṛhvāṃsau vavṛhvāṃsaḥ
Accusativevavṛhvāṃsam vavṛhvāṃsau vavṛhuṣaḥ
Instrumentalvavṛhuṣā vavṛhvadbhyām vavṛhvadbhiḥ
Dativevavṛhuṣe vavṛhvadbhyām vavṛhvadbhyaḥ
Ablativevavṛhuṣaḥ vavṛhvadbhyām vavṛhvadbhyaḥ
Genitivevavṛhuṣaḥ vavṛhuṣoḥ vavṛhuṣām
Locativevavṛhuṣi vavṛhuṣoḥ vavṛhvatsu

Compound vavṛhvat -

Adverb -vavṛhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria