तिङन्तावली वृह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवृहति वृहतः वृहन्ति
मध्यमवृहसि वृहथः वृहथ
उत्तमवृहामि वृहावः वृहामः


कर्मणिएकद्विबहु
प्रथमवृह्यते वृह्येते वृह्यन्ते
मध्यमवृह्यसे वृह्येथे वृह्यध्वे
उत्तमवृह्ये वृह्यावहे वृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवृहत् अवृहताम् अवृहन्
मध्यमअवृहः अवृहतम् अवृहत
उत्तमअवृहम् अवृहाव अवृहाम


कर्मणिएकद्विबहु
प्रथमअवृह्यत अवृह्येताम् अवृह्यन्त
मध्यमअवृह्यथाः अवृह्येथाम् अवृह्यध्वम्
उत्तमअवृह्ये अवृह्यावहि अवृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवृहेत् वृहेताम् वृहेयुः
मध्यमवृहेः वृहेतम् वृहेत
उत्तमवृहेयम् वृहेव वृहेम


कर्मणिएकद्विबहु
प्रथमवृह्येत वृह्येयाताम् वृह्येरन्
मध्यमवृह्येथाः वृह्येयाथाम् वृह्येध्वम्
उत्तमवृह्येय वृह्येवहि वृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवृहतु वृहताम् वृहन्तु
मध्यमवृह वृहतम् वृहत
उत्तमवृहाणि वृहाव वृहाम


कर्मणिएकद्विबहु
प्रथमवृह्यताम् वृह्येताम् वृह्यन्ताम्
मध्यमवृह्यस्व वृह्येथाम् वृह्यध्वम्
उत्तमवृह्यै वृह्यावहै वृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्हिष्यति वर्हिष्यतः वर्हिष्यन्ति
मध्यमवर्हिष्यसि वर्हिष्यथः वर्हिष्यथ
उत्तमवर्हिष्यामि वर्हिष्यावः वर्हिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्हिता वर्हितारौ वर्हितारः
मध्यमवर्हितासि वर्हितास्थः वर्हितास्थ
उत्तमवर्हितास्मि वर्हितास्वः वर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्ह ववृहतुः ववृहुः
मध्यमववर्हिथ ववृहथुः ववृह
उत्तमववर्ह ववृहिव ववृहिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृह्यात् वृह्यास्ताम् वृह्यासुः
मध्यमवृह्याः वृह्यास्तम् वृह्यास्त
उत्तमवृह्यासम् वृह्यास्व वृह्यास्म

कृदन्त

क्त
वृढ m. n. वृढा f.

क्तवतु
वृढवत् m. n. वृढवती f.

शतृ
वृहत् m. n. वृहती f.

शानच् कर्मणि
वृह्यमाण m. n. वृह्यमाणा f.

लुडादेश पर
वर्हिष्यत् m. n. वर्हिष्यन्ती f.

तव्य
वर्हितव्य m. n. वर्हितव्या f.

यत्
वृह्य m. n. वृह्या f.

अनीयर्
वर्हणीय m. n. वर्हणीया f.

लिडादेश पर
ववृह्वस् m. n. ववृहुषी f.

अव्यय

तुमुन्
वर्हितुम्

क्त्वा
वृढ्वा

क्त्वा
वर्हित्वा

ल्यप्
॰वृह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria