Declension table of ?vṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativevṛhyamāṇā vṛhyamāṇe vṛhyamāṇāḥ
Vocativevṛhyamāṇe vṛhyamāṇe vṛhyamāṇāḥ
Accusativevṛhyamāṇām vṛhyamāṇe vṛhyamāṇāḥ
Instrumentalvṛhyamāṇayā vṛhyamāṇābhyām vṛhyamāṇābhiḥ
Dativevṛhyamāṇāyai vṛhyamāṇābhyām vṛhyamāṇābhyaḥ
Ablativevṛhyamāṇāyāḥ vṛhyamāṇābhyām vṛhyamāṇābhyaḥ
Genitivevṛhyamāṇāyāḥ vṛhyamāṇayoḥ vṛhyamāṇānām
Locativevṛhyamāṇāyām vṛhyamāṇayoḥ vṛhyamāṇāsu

Adverb -vṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria