Conjugation tables of svar_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvarāmi svarāvaḥ svarāmaḥ
Secondsvarasi svarathaḥ svaratha
Thirdsvarati svarataḥ svaranti


PassiveSingularDualPlural
Firstsvarye svaryāvahe svaryāmahe
Secondsvaryase svaryethe svaryadhve
Thirdsvaryate svaryete svaryante


Imperfect

ActiveSingularDualPlural
Firstasvaram asvarāva asvarāma
Secondasvaraḥ asvaratam asvarata
Thirdasvarat asvaratām asvaran


PassiveSingularDualPlural
Firstasvarye asvaryāvahi asvaryāmahi
Secondasvaryathāḥ asvaryethām asvaryadhvam
Thirdasvaryata asvaryetām asvaryanta


Optative

ActiveSingularDualPlural
Firstsvareyam svareva svarema
Secondsvareḥ svaretam svareta
Thirdsvaret svaretām svareyuḥ


PassiveSingularDualPlural
Firstsvaryeya svaryevahi svaryemahi
Secondsvaryethāḥ svaryeyāthām svaryedhvam
Thirdsvaryeta svaryeyātām svaryeran


Imperative

ActiveSingularDualPlural
Firstsvarāṇi svarāva svarāma
Secondsvara svaratam svarata
Thirdsvaratu svaratām svarantu


PassiveSingularDualPlural
Firstsvaryai svaryāvahai svaryāmahai
Secondsvaryasva svaryethām svaryadhvam
Thirdsvaryatām svaryetām svaryantām


Future

ActiveSingularDualPlural
Firstsvariṣyāmi svariṣyāvaḥ svariṣyāmaḥ
Secondsvariṣyasi svariṣyathaḥ svariṣyatha
Thirdsvariṣyati svariṣyataḥ svariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsvaritāsmi svaritāsvaḥ svaritāsmaḥ
Secondsvaritāsi svaritāsthaḥ svaritāstha
Thirdsvaritā svaritārau svaritāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāra sasvara sasvariva sasvarima
Secondsasvaritha sasvarathuḥ sasvara
Thirdsasvāra sasvaratuḥ sasvaruḥ


Benedictive

ActiveSingularDualPlural
Firstsvaryāsam svaryāsva svaryāsma
Secondsvaryāḥ svaryāstam svaryāsta
Thirdsvaryāt svaryāstām svaryāsuḥ

Participles

Past Passive Participle
svarita m. n. svaritā f.

Past Active Participle
svaritavat m. n. svaritavatī f.

Present Active Participle
svarat m. n. svarantī f.

Present Passive Participle
svaryamāṇa m. n. svaryamāṇā f.

Future Active Participle
svariṣyat m. n. svariṣyantī f.

Future Passive Participle
svaritavya m. n. svaritavyā f.

Future Passive Participle
svārya m. n. svāryā f.

Future Passive Participle
svaraṇīya m. n. svaraṇīyā f.

Perfect Active Participle
sasvarvas m. n. sasvaruṣī f.

Indeclinable forms

Infinitive
svaritum

Absolutive
svaritvā

Absolutive
-svarya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria