Declension table of ?svaritavat

Deva

NeuterSingularDualPlural
Nominativesvaritavat svaritavantī svaritavatī svaritavanti
Vocativesvaritavat svaritavantī svaritavatī svaritavanti
Accusativesvaritavat svaritavantī svaritavatī svaritavanti
Instrumentalsvaritavatā svaritavadbhyām svaritavadbhiḥ
Dativesvaritavate svaritavadbhyām svaritavadbhyaḥ
Ablativesvaritavataḥ svaritavadbhyām svaritavadbhyaḥ
Genitivesvaritavataḥ svaritavatoḥ svaritavatām
Locativesvaritavati svaritavatoḥ svaritavatsu

Adverb -svaritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria