Declension table of ?svaryamāṇā

Deva

FeminineSingularDualPlural
Nominativesvaryamāṇā svaryamāṇe svaryamāṇāḥ
Vocativesvaryamāṇe svaryamāṇe svaryamāṇāḥ
Accusativesvaryamāṇām svaryamāṇe svaryamāṇāḥ
Instrumentalsvaryamāṇayā svaryamāṇābhyām svaryamāṇābhiḥ
Dativesvaryamāṇāyai svaryamāṇābhyām svaryamāṇābhyaḥ
Ablativesvaryamāṇāyāḥ svaryamāṇābhyām svaryamāṇābhyaḥ
Genitivesvaryamāṇāyāḥ svaryamāṇayoḥ svaryamāṇānām
Locativesvaryamāṇāyām svaryamāṇayoḥ svaryamāṇāsu

Adverb -svaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria