Declension table of ?svaryamāṇa

Deva

MasculineSingularDualPlural
Nominativesvaryamāṇaḥ svaryamāṇau svaryamāṇāḥ
Vocativesvaryamāṇa svaryamāṇau svaryamāṇāḥ
Accusativesvaryamāṇam svaryamāṇau svaryamāṇān
Instrumentalsvaryamāṇena svaryamāṇābhyām svaryamāṇaiḥ svaryamāṇebhiḥ
Dativesvaryamāṇāya svaryamāṇābhyām svaryamāṇebhyaḥ
Ablativesvaryamāṇāt svaryamāṇābhyām svaryamāṇebhyaḥ
Genitivesvaryamāṇasya svaryamāṇayoḥ svaryamāṇānām
Locativesvaryamāṇe svaryamāṇayoḥ svaryamāṇeṣu

Compound svaryamāṇa -

Adverb -svaryamāṇam -svaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria