Declension table of ?svaritavya

Deva

NeuterSingularDualPlural
Nominativesvaritavyam svaritavye svaritavyāni
Vocativesvaritavya svaritavye svaritavyāni
Accusativesvaritavyam svaritavye svaritavyāni
Instrumentalsvaritavyena svaritavyābhyām svaritavyaiḥ
Dativesvaritavyāya svaritavyābhyām svaritavyebhyaḥ
Ablativesvaritavyāt svaritavyābhyām svaritavyebhyaḥ
Genitivesvaritavyasya svaritavyayoḥ svaritavyānām
Locativesvaritavye svaritavyayoḥ svaritavyeṣu

Compound svaritavya -

Adverb -svaritavyam -svaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria